________________
सं० नाहड देहड़ पदम सुता.... ....... साहमऊ सं० धनराजेन षीमराज उदयराज पंजराज देहड़ मातृपितृश्रेयो) श्रीआदिनाथबिंबं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः
__(३५४) अजितनाथ-पञ्चतीर्थीः सं० १५०५ वर्षे मार्गवदि ७ दिने शुक्र सवराशाह साखगोत्रे सा० उगड़ा भार्या पोपहादे पुत्र वीराकेन भा० वोकलदे कारिता प्रतिष्ठित खरतरगच्छे श्रीतितवईसूरि श्रीनिहालगरसूरिभिः श्रीअजितनाथबिंबं॥
(३५५) सुमितनाथ-पञ्चतीर्थीः ॥ सं०१५०५ वर्षे पोष सुदि १५ दिने ऊकेशवंशे प्राहमेचागोत्रे सा० नरसी भार्या देवलदे सुत सा० कडुआकेन स्वपुण्यार्थं श्रीसुमतिनाथबिंबं कारितं । श्रीखरतरगच्छे श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं श्रीजिनसागरसूरिभिः।
(३५६) चन्द्रप्रभ-पञ्चतीर्थीः सं० १५०५ वर्षे पौषसुदि १५ दिने ऊकेशवंशे सा० सुधर्मभा० सलषणदे सुत.सा० बलाकेन भा० चंपाई सु० सहसकरणश्रीकरणादिकुटुंबयुतेन स्वश्रेयोऽर्थं श्रीचंद्रप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः श्रीस्तंभतीर्थवास्तव्यानामेषां ऋद्धिर्वृद्धिर्भवतु कल्याणं भवतु ॥
(३५७) आदिनाथ- पञ्चतीर्थीः संवत् १५०५ वर्षे माघ वदि ७ बंभगोत्रे सा० सहजपाल पुत्र सहसाकेन पुत्र जेसा पुण्यार्थं पुत्र सहितेन खरतरगच्छे श्रीआदिनाथबिंब कारिता प्रतिष्ठितं श्रीजिनभद्रसूरिभिः॥
(३५८) अरनाथ-पञ्चतीर्थी: संवत् १५०५ वर्षे माह वदि ७ गुरु॥ श्रीमालवंशे पागणीगोत्रे सा० डूंगर सा० । देवराज भार्या गांगी श्रीअरनाथबिंबं का० प्र० खरतरगच्छे श्रीनि
(३५९) शिलालेखः ___ सं० १५०५ वर्षे राणा-श्रीलाखापुत्र राणा श्रीमोकलनंदन राणा श्रीकुंभकर्णकोशव्यापारिणा साह कोला पुत्ररत्न भंडारी श्रीवेलाकेन भार्या वील्हणदे विजयमानभार्या रतनादे पुत्र भं० मूंधराज भं० धनराज भं० कुं र पालादिपुत्रयुतेन श्रीअष्टापदाह्वः श्रीश्रीश्रीशांतिनाथमूलनायक प्रासाद[:] कारित: श्रीजिनसागरसूरिप्रतिष्ठितः श्रीखरतरगच्छे चिरं राजतु । श्रीजिनराजसूरि श्रीजिनवर्द्धनसूरि श्रीजिनचंद्रसूरि श्रीजिनसागरसूरिपट्टाभोजार्कनंदतु श्रीजिनसुंदरसूरि प्रसादतः। शुभं भवतु। पं० उदयशीलगणि नंनमति॥
३५४. नेमिनाथ जी का मंदिर, भाड़रबा : बा० प्रा० जै०शि०, लेखांक २२८ ३५५. ऋषभदेव जिनालय, बूंदी: प्र० ले० सं०, भाग १, लेखांक ३९६ ३५६. शांतिनाथ जिनालय, जीरारपाड़ो, खंभातः जै० धा० प्र० ले० सं०, भाग २, लेखांक ७३९ ३५७. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ८९३ ३५८. अजितनाथ जिनालय, उज्जैन : प्र० ले० सं०, भाग २, लेखांक ७४ ३५९. श्रृंगार चावडी जैन मंदिर, चित्तौड़ : प्रा० जै० ले० सं०, भाग २, लेखांक ४१६
(६८)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org