________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
२।१।१०
६९३/१३१५
(F-90) "दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदात् ।" परीक्षामु - ३।४७ । न्यायाप्र० पृ० १ । प्रमाणनय० ३ | ४१ । प्रमाणमी० १।२।२१ ।
(F-91) “साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः । " परीक्षामु० ३।४८ । न्यायाप्र० पृ० १ न्यायाव० श्लो० १८ । प्रमाणनय० ३ | ४२-४३ । प्रमाणी० १।२।२२ ।
(F-92) “साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ।" परीक्षामु० ३।४९ । न्यायप्र० पृ० २ । न्यायाव० श्लो० १९ । प्रमाणनय० ३।४२, ४३ । प्रमाणमी० १।२।२२ । (F-93) “हेतुरुपसंहार उपनयः ।" परीक्षामु० ३।५० । प्रमाणनय० ३।४६, ४७ । प्रमाणमी० २।१।१४ ।
(F-94) "प्रतिज्ञायास्तु निगमनम् ।" परीक्षामु० ३।५१ । प्रमाणनय० ३ । ४८, ४९, प्रमाणमी० २।१।१५ ।
(F-95) “परिणामी शब्दः, कृतकत्वात् ।" परीक्षामु० ३।६५ । प्रमाणनय० ३ । ७३ । (F-96) “त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् । " न्यायवि० २।५ ।
(F-97) “न च सपक्षे सत्त्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं साधनलक्षणम्, स श्यामः तत्पुत्रत्वात् इतरतत्पुत्रवदित्यत्र साधनाभासे तत्सद्भावसिद्धेः । सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य श्यामत्वव्याप्तस्य सत्त्वं प्रसिद्धम्, विवादाध्यासिते च तत्पुत्रे पक्षीकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्मत्वम्, विपक्षे वाश्यामे क्वचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षेऽसत्त्वमात्रं च । न च तावता साध्यसाधनत्वं साधनस्य।” प्रमाणप० पृ० ७० । न्यायकुमु० पृ० ४४० । सन्मति० टी० पृ० ५९० । स्या० र० पृ० ५१८ । प्रमेयर० ३।१५ । प्रमाणमी० पृ० ४० ।
(F-98) "तत्सद्भावे पक्षधर्मत्वाद्यभावेऽपि साधनस्य सम्यक्त्वप्रतीतेः उदेष्यति शकटं कृतिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वॉव्यवस्थिते: ।" प्रमाणप० पृ० ७१ । तस्मात्प्रतीतिमाश्रित्य हेतुं गमकमिच्छता । पक्षधर्मत्वशून्योऽस्तु गमकः कृत्तिकोदयः । पल्वलोदकनैर्मल्यं तदागस्त्युदये स च । तत्र हेतुः सुनिर्णीतः पूर्वं शरदि सन्मत: । चन्द्रादौ जलचन्द्रादि सोऽपि तत्र तथाविधः । छायादिपादपादौच सोऽपि तत्र कदाचन ॥ तत्त्वार्थ श्लो० पृ० २०१ ।
(F-99) “नो हि शकटे धर्मिणि उदेष्यतायां साध्यायां कृत्तिकाया उदयोऽस्ति तस्य कृत्तिकाधर्मत्वात् ततो न पक्षधर्मत्वम्।" प्रमाणप० पृ० ७१ । न्यायकुमु० पृ० ४४० । प्रमेयक० पृ० ३५४ । स्या० र० पृ० ५१९ । प्रमेयर० ३ | १५ | प्रमाणमी० पृ० ४० ।
(F-100) “तथा न चन्द्रोदयात् समुद्रवृद्ध्यनुमानं चन्द्रोदयात् (पूर्वं पश्चादपि) तदनुमानप्रसङ्गात् ।
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International