________________
५३४
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(A-68) "कतमञ्च भिक्खवे दुक्खं अरियसच्चं । जाति पि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं, सङित्तेन पञ्चूपादानक्खन्धापि दुक्खा ।" दीघ- महासतिपट्टान- (विभंस० ९९) विसुद्धि० १६॥३१ । “एत्थ हि बाधनलक्खणं दुक्खसच्चं सन्तापनरसं, पवत्तिपच्चुप्पट्टानं।" विसुद्धि० १६।२३। ""सङितेन पञ्चपादानक्खंधा दुक्खानि ।" विसुद्धि० १६५७ । “दुःखं संसारिणः स्कन्धाः" प्रमाणवा० १।१४९ ।
(A-69) "इतः प्रभृति अष्टमश्लोकान्तं यावत् सार्धं श्लोकत्रयं आदिपुराणे (५।४२-४५) विवेकविलासे ( ८।२६८-७०) च वर्तते । द्रष्टव्यम्-सर्वद० सं० पृ० ४६ ।"
(A-70) "विज्ञानं प्रतिविज्ञप्तिः ।" अभिध० १।१६ । "किञ्चि विजाननलक्खणं सव्वं तं एकतो कत्वा विज्ञाणक्खंधो वेदिततव्वो ति हि वुत्तं.. विजानाति विजानाती खो आवुसो तस्मा विज्ञाणं ति वुच्चती" ति (म० १।२९२) विसुद्धि० १४८२ ।
(A-71) "वेदनाऽनुभवः" अभिध० १।१४ । "यं किंचि वेदयितलक्खणं सव्वं तं एकतो कत्वा वेदनाक्खंधो वेदितव्वो ति ।" विसुद्धि० १४।१२५ । ।
(A-72) "संज्ञा निमित्तोद्ग्रहणात्मिका । निमित्तं नीलपीतदीर्घहस्वपुरुषस्त्रीशत्रुमित्रशाताशात-स्वभावाः तेषाम् उद्ग्रहणं मनसि धारणमेव स्वरूपं संज्ञास्कन्धस्य ।" अभिध० टी०१।१४। "यं किंचि संजाननलक्खणं सव्वं तं एकतो कत्वा सञ्जाक्खंधो वेदितव्वो ति । एत्थापि संजाननलक्खणं नाम सञ्जा व । यथाह-संजानाति संजानातीति-खो आवुसो तस्मा सञ्जा ति वुच्चती" ति (म० ११२९३) विसुद्धि० १४।१२९ ।
(A-73) "चर्तुभ्योऽन्ये संस्काराः संस्कारस्कन्धः"-अभिध० १।१५ । विसुद्धि- १४।१३१ ।
(A-74) "रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाऽविज्ञप्तिरेव च ।" अभिध० १।९ । “तत्थ यं किंचि सीतादीहि रुप्पनलक्खणं धम्मजातं सव्वं तं एकतो कत्वा रूपक्खंधो ति वेदितव्वं । तदेतं रुप्पनलक्खणेन एकविधं पि भूतोपादायभेदतो दुविधं । तत्थ भूतरूपं चतुव्विधं-पथवीधातु आपोधातु तेजोधातु वायोधातू ति । उपादायरूपं चतुवीसविधं..." विसुद्धि० १४।३४-३६ ।
(A-75) "अयमेव अरियो अटुंगिको मग्गो दुक्खनिरोधगामिनी पटिपदा.." सं० नि० । विसुद्धि० १६६५ ।
(A-76) "कतमं च भिक्खवे दुक्खनिरोधं अरियसच्चं ? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो।" दीघ० महासति० विसुद्धि० १६६२ ।
(A-77) तत्रेदमुक्तं भगवता-"क्षणिकाः सर्वसंस्काराः अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥" तत्त्वसं० पं० पृ० ११ । बोधिच० प० पृ० ३७६ । तन्त्रवा० पृ० १२० । “उक्तं च क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः यदिदं त्रैधातुकम्" सन्मति० टी० पृ० ७३१ ।
(A-78) "उत्पादानन्तरास्थायि स्वरूपं यच्च वस्तुनः । तदुच्यते क्षणः सोऽस्ति यस्य तत्क्षणिकं मतम् ॥" तत्त्वसं० श्लो० ३८८ ।
(A-79) "तथाहि-भावः स्वहेतोरुत्पद्यमानः कदाचित्प्रकृत्या स्वयं नश्वरात्मैवोत्पद्यते, अनश्वरात्मा वा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org