________________
५२२
षड्दर्शन समुच्चय भाग - १,
परिशिष्ट-५,
साक्षीपाठ
परिशिष्ट - ५ ( साक्षीपाठः )
(A-1) ऐसी कथा प्रसिद्ध है कि - विप्र श्री हरिभद्रसूरिजी की यह प्रतिज्ञा थी कि 'मैं जिसके वचनों का अर्थ नहीं समझ सकूंगा उसीका शिष्य हो जाउंगा।' एक दिन उपाश्रय में याकिनी महत्तरा नाम की साध्वीजी “चक्किदुगं हरि पणगं चक्कीण केसवो चक्की केसव चक्की केसव दु चक्की केसव चक्की य॥” – अर्थात् चक्रवर्ती और नारायणों की उत्पत्ति का क्रम इस प्रकार है- दो चक्री, पाँच नारायण, , पाँच चक्री, छठवाँ नारायण, आठवाँ चक्री, सातवाँ नारायण, नवाँ चक्री, आठवाँ नारायण, दसवाँ और ग्यारहवाँ चक्री, नवाँ नारायण और बारहवाँ चक्री । वे यह गाथा पढ रहे थे। इस चकारबहुल गाथा का अर्थ जब श्री हरिभद्र की समझ में नहीं आया तब वे अपनी प्रतिज्ञानुसार याकिनी महत्तरा के पास गये और उन्हें अपना गुरु मानकर उनसे इस गाथा का अर्थ पूछा। आर्या संघ के नियमानुसार श्री हरिभद्र को आचार्य जिनभट के पास ले गये । विप्र श्री हरिभद्र आचार्य श्री जिनभटसूरिजी के पास जैनी दीक्षा लेकर श्री हरिभद्रसूरिजी हुए ।
Jain Education International
(A-2) तुलना-‘स्याद्वादः सर्वथैकान्तत्यागात् किंवृत्तचिद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥” आप्तमी० श्लो० १०४ । “स च तिङ्न्तप्रतिरूपको निपातः, तस्य अनेकान्तविधिविचारादिषु बहुष्वर्थेषु संभवत्सु इह विवक्षावशात् अनेकान्तार्थो गृह्यते । " - त० वा० पृ० ८१ । त० श्लो० पृ० १३६ । न्यायकुमु० पृ० ३ । रत्न कराव० ४।१२ । हैम० बृह० पृ० १ । स्या० म०का० ५ ।
(A-3) "सदसन्नित्यानित्यादिप्रतिक्षेपलक्षणोऽनेकान्तः"
अष्टश०, अष्टस० पृ० २८६ ।
(A-4) “तन्मङ्गलमादौ शास्त्रस्य क्रियते तथा मध्ये पर्यवसाने चेति । एकैककरणप्रयोजनमाह – प्रथमं शास्त्रार्थाविघ्नपारगमनाय निर्दिष्टमिति गाथार्थः । तस्यैव शास्त्रार्थस्य प्रथममङ्गलकरणप्रसादादविघ्नेन परं पारमुपागतस्य सतः स्थैर्यार्थं मध्यमम्, निर्दिष्टमिति वर्तते । तथान्त्यमपि तस्यैव, मध्यममङ्गलकरणात् तथाभूतस्य सतः अव्यवच्छित्तिनिमित्तम्, कस्येत्याह- शिष्य-प्रशिष्यादिवंशस्य । निर्दिष्टमिति वर्तते, नात्मार्थमेव शास्त्रावगतिरिष्यते इति गाथार्थ: । - विशेषा० को० गा० १३-१४ । प्रज्ञा० मलय० प० १ । आ० मलय० प० ३ अ० । बृहत्कल्प० मलय० पृ० १ । तुलना - "पढमे मंगलवयणे सिस्सा सत्थस्स पारगा होंति । मज्झिम्मे णिव्विग्धं विज्जा विज्जाफलं चरिमे ॥ " - ति० १ । २९ । “मंगलं सुत्तस्स आदीए मझे अवसाणे च वत्तव्वं । उक्तं च-आदीवसाणमज्झे पण्णत्तं मंगलं जिणिदेहिं । तो कयमंगल - विणयो वि णमोसुत्तं पवक्खामि ।" - धवला पृ० ३९ । “उक्तं च - आदौ मध्येऽवसाने च मङ्गलं भाषितं बुधैः । तज्जिनेन्द्रगुणस्तोत्रं तदविघ्नप्रसिद्धये ॥" पृ० ४१ । आप्तप० पृ० ३ । शाकटायनव्या० ।
धवला
-
1
(A-5) प्रयोजनं द्वेधा कर्तृ श्रोतुश्च । पुनर्द्विविधम् - अनन्तरं सान्तरं च ॥ ( स्याद्वादरहस्य ) (A-6) अकारो वासुदेवः स्यादकारस्तु पितामहः ।.... उकार: शंकरः प्रोक्त:... ( अनेकार्थध्वनि)
(A-6/1) “प्रत्यक्षमेकं चार्वाकाः कणाद्-सुगतौ पुनः । अनुमानञ्च तच्चाय सांख्याः शब्दश्च ते अपि । न्यायैकदेशिनोऽप्येवमुपमानञ्च केचन । अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः 11 अभावषष्ठान्येतानि भाट्टवेदान्तिनस्तथा । सम्भवैतिह्य - युक्तानि तानि पौराणिका जगुः ॥ ( तार्किकरक्षा)
(A- 7) तुलना - " आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसंभवात् ॥" -
For Personal & Private Use Only
www.jainelibrary.org