________________
अनेकान्तव्यवस्था
जे वणिज्जवियप्पा संजुज्जंतेसु होइ एएसु ।
सा ससमयपण्णवणा तित्थयरासायणा अण्णा ॥ सन्मति १-५३॥
ये-वचनीयस्य-अभिधेयस्य, विकल्पाः- तत्प्रतिपादका अभिधानभेदाः संयुज्यमानयो:अन्योन्यसम्बद्धयोर्भवन्ति । अनयोः द्रव्यास्तिकपर्यायास्तिकनयवाक्ययोः । ते च कथंचिन्नित्य आत्मा कथंचिदनित्य इत्येवमादयः । सा एषा स्वसमयस्य तत्त्वार्थस्य प्रज्ञापना - निदर्शना, अन्यानिरपेक्षनयप्ररूपणा तीर्थकरस्याशातना अधिक्षेपः तत्प्ररूपणोत्तीर्णत्वात् । उत्सर्गतः स्याद्वाददेशनाया एव तीर्थकरेण विहितत्वात् । 'विभज्जवायं च वियागरेज्जा' इत्याद्यागमवचनोपलम्भात् । पुरुषविशेषमपेक्ष्यापवादतस्त्वेकनयदेशनायामपि न दोषः । तदाह सन्मतौ
पुरिसज्जायं तु पडुच्च, जाणओ पन्नवेज्ज अन्नयरं । परिकम्मणानिमित्तं, ठाएहि सो विसेसंपि ॥ सन्मति १-५४ ॥
-
पुरुषजातं प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं प्रतीत्याश्रित्य ज्ञकः स्याद्वादवित्, प्रज्ञापयेदन्यतरत् अज्ञातपरिकर्मनिमित्तं अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्परविनिर्भागरूपम् । ततश्चेयं एकनयदेशनापि भावतः स्याद्वाददेशनैवेति फलितम् ॥
सप्तभङ्गीनिरूपणम् :
अतः स्याद्वाददेशनाया एव परिणतजिनवचनानामभ्यर्हितत्वात् तद्वाक्यमुपदर्श्यते -
(१) स्यादस्त्येव घटः ।
(२) स्यान्नास्त्येव ।
३) स्यादवक्तव्यं एव ।
(४) स्यादस्त्येव स्यान्नास्त्येव ।
(५) स्यादस्त्येव स्यादवक्तव्य एव ।
(६) स्यान्नास्त्येव स्यादवक्तव्य एव ।
(७) स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव ।
तत्रासत्त्वोपसर्जन-सत्त्वविवक्षायां प्रथमो भड्ङ्गः ।
सत्त्वोपसर्जनासत्त्वविवक्षायां द्वितीयः ।
Jain Education International
૧૯૯
युगपदुभयविवक्षायां तृतीयः ।
एते च त्रयो भङ्गाः गुण- प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्तः सकलादेशाः । स्यात्कारपदलाञ्छितैतद्वाक्याद् विवक्षाकृतप्रधानभावसदाद्येकधर्मात्मकस्यापेक्षितापरशेषधर्मक्रोडी
For Personal & Private Use Only
www.jainelibrary.org