________________
তত্ত্বার্থসূত্রম্
तीर्थंकरखस्य नाम्नः आस्त्रवस्य हेतुख भवति । अस्मिन्नादिशब्दोपादानात आगमसिद्धानां विनयसम्पन्नतादीनां पञ्चदश भावनानां ग्रहणं भवति । सर्व्वमेतत् सभाव्य सूत्र े त्रयोविशसंख्य के स्पष्टीकृतम् । अत्र तु लघुरीत्या उक्तम् । एते दर्शन विशुद्धप्रादयः प्रशस्ता गुणाः समस्ता व्यस्तावा तीर्थकर - नान्न आस्रवा भवन्तीति भावः । अन्यभाष्ये सर्व्वार्थ सिद्धि-टीकायाञ्च सव्वं व्याख्यातमस्ति । अत्रै कस्मिन् सूत्रे ये विषयाः वर्णिताः सभाष्यसूत्रे तेष्वर्थेषु बहूनि सूत्राणि
सन्ति ॥ ११ ॥
৫ই
সব্যাখ্যানুবাদ। এই বিষয়ে দর্শন, বিশুদ্ধি, বিনয় প্রভৃতি ষোডশসংখ্যক ভাবনাসমূহের তীর্থকরত্ব নামক যে আস্রব তাহার কারণ জানিবে। সূত্রে আদিপদের উদাহরণহেতু আগম প্রসিদ্ধ বিনয়সম্পন্নতাদি অপর পঞ্চদশ ভাবনা সংগৃহীত হইয়াছে। সভাষ্যসূত্রের পঞ্চদশ সূত্র ও ত্রয়োবিংশতি ( ১৫, ২৩) সূত্রে উক্ত ষোড়শ ভাবনাসমূহের নামোল্লেখপূর্বক সংগ্রহ করা হইয়াছে। এই সূত্রে সংক্ষেপে দর্শন বিশুদ্ধি প্রভৃতির উল্লেখ করা হইয়াছে ॥১১৷৷
आत्म-विकत्थनाद्या नीचैर्गोत्रस्य (०) ॥ १२ ॥
टीका । आत्मेति । आत्मनः स्वस्य विकत्थनाद्याः स्वीयश्लाघ्यखादीनि प्रशंसाश्च । नीचैर्हीनस्य गोत्रस्य तल्लाभस्य वा हेतु भवति । अत्रादिपदेन परगर्हा सद्गुणोच्छेदः असद्गुणाज्जैनञ्च । एतानि त्रीणिहेतवः गृहीतानि स्युः । सभाष्य सूत्रेचे अर्थ सुकृतोवदन्तिस्म । तथाहि तत्सूत्रं " परनिन्दात्मप्रशंसा सद्गुणाच्छादनोद्भावनेच नीचैर्गोत्रस्य ।" तथाऽस्य भाष्यञ्च । “परनिन्दात्म प्रशंसा सद्गुणाच्छादनमसद्गुणोद्भावन' चात्मपरोभयस्थ नीचे गौत्रस्यास्त्रवाभवन्ति इति । सभाप्यसूत्रेणसाड मस्यार्थ भेदोनास्ति ।। १२ ।।
সব্যাখ্যানুবাদ। স্বীয় প্রশংসা বা শ্লাঘা প্রভৃতি হীনগোত্র লাভের হেতু ( আস্রব )
“আত্মবিকथন” ইতি পাঠাস্তরমস্তি।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org