________________
12. द्विर्धातकीखण्डे। 13. पुष्करार्धे च। 14. प्राग्मानुषोत्तरान्मनुष्याः। 15. आर्याम्लेच्छाश्च 16. भरतैरावत-विदेहाः कर्मभूमयोऽन्यत्र
देवकुस्तरकुरुभ्यः। 17. नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते। 18. तिर्यग्योनीनां च।
चतुर्थोऽध्यायः 1. देवाश्चतुर्निकायाः। 2. तृतीयः पीतलेश्यः। 3. दशाष्टपंचद्वादशविकल्पाः कल्पोप ___ पत्रपर्यन्ताः । 4. इन्द्रसामानिकत्रायस्त्रिंश-पारिषद्या-त्मरक्ष - लोकपालानीक-प्रकीर्णकाभियोग्य किल्बिषि काश्चैकशः। 5. त्रायस्त्रिंशलोकपालवा व्यन्तर
ज्योतिषकाः। 6. पूर्वयो-न्द्राः। 7. पीतान्तलेश्याः। 8. कायप्रवीचारा आ ऐशानात्। 9. शेषाः स्पर्शरूपशब्दमनः प्रवीचाराद्वयोर्द्वयो। 10. परेऽप्रवीचाराः। 11. भवनवासिनोऽसुर-नागविद्युत्सुपर्णाग्नि ___ वात-स्तनितोदधि-द्वीपदिक्कुमाराः। 12. व्यन्तरा किन्नरकिम्पुरुषम होरगगन्धर्वय
क्षराक्षसभूतपिशाचाः। 13. ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्र
प्रकीर्णतारकाश्च। 14. मेरुप्रदक्षिणा नित्यगतयो नृलोके। 15. तत्कृतः कालविभागः। 16. बहिरवस्थिताः।
17. वैमानिकाः। 18. कल्पोपपन्नाः कल्पापीताश्च। 19. उपर्युपरि। 20. सौधर्मैशान-सानत्कुमार-माहेन्द्र ब्रह्मलोक
-लान्तक-महाशुक्र-सहसारे-ष्वानत प्राणतयोरार-णाच्युतयोर्नवसु ग्रैवेयकेषु विजय
वैजयन्त-जयन्ताऽपराजितेषु सवार्थ सिद्धे च। 21. स्थिति प्रभाव-सुख-द्युति-लेश्या
विशुद्धीन्द्रियावधि-विषयतोऽधिकाः। 22. गति शरीर-परिग्रहाभिमानतो हीनाः। 23. पीत-पद्म-शुक्ललेश्या द्वि-त्रि-शेषेषु। 24. प्राग्ग्रैवेयकेभ्यः कल्पाः। 25. ब्रह्मलोकालया लोकान्तिकाः। 26. सारस्वतादित्यवह्नयरुण-गर्दतोय-तुषिता ___व्याबाध-मरुतोऽरिष्टाश्च। 27. विजयादिषु द्विचरमाः। 28. औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः। 29. स्थितिः। 30. भवनेषु दक्षिणार्धाधिपतीनां ___पल्योपममध्यर्धम्। 31. शेषाणां पादोने। 32. असुरेन्द्रयोः सागरोपममधिकं च। 33. सौधर्मादिषु यथाक्रमम्। 34. सागरोपमे। 35. अधिके च। 36. सप्त सानन्तकुमारे। 37. विशेषत्रि-सप्त-दशैकादश-त्रयोदश ___पंचदश-भिरधिकानि च। 38. आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु ___ विजयादिषु सर्वार्थसिद्धे च। 39. अपरा पल्योपममधिकं च। 40. सागरोपमे। 41. अधिके च। 42. परतः परतः पूर्वा पूर्वाऽनन्तरा।