________________
तेन प्राप्तेन सर्वं प्राप्तम् करूस
एको भिक्षुः राजद्वारं प्राप्तः । स्वीयसमस्याञ्च पुत्कुर्वन् प्रकथितवान्
44
मुषितोऽहं.... मुषितोऽहं.... मम सर्वस्वं गतम् ।
(७)
मम वस्त्रम्, मम शय्या, मम छत्रं, ममाधोवस्त्रं,
ममोपरि वस्त्रम्.... सर्वमपि गतम्, दरिद्रोऽहमभवम् ॥"
तेन च राज्ञे साश्रु निवदितं यदुत "कृपां कृत्वा राजन् ! आरक्षकान् आज्ञापयन्तु भवन्त:, प्रापयन्तु च मम मुषितभागम् स्वीकृता विज्ञप्तिः राज्ञा , दत्तश्च अवष्टम्भः तस्मै ॥
राज्ञादिष्टाः ससैनिकाः आरक्षकाः महाप्रयत्नेन तस्करं गृहीत्वा समुपस्थिताः । तस्य तस्करस्य च पार्श्वे एको महत्पटो मिलितः, स च अर्पितः भिक्षवे । भिक्षुः च तं आदरेण गृहीत्वा सहास्यं गन्तुमारब्धः ॥
राज्ञा च पृष्टः- ‘अधुना तु एकमेव लब्धं मुषितद्रव्यम्,
अन्यत् त्वधुनापि अन्वेषणीयमस्ति' ।
स त्ववक् - ‘लब्धं मया सर्वमपि मुषितद्रव्यम्, न किञ्चिदवशिष्टमधुना' । राजा च साश्चर्यं उवाच 'कथम् ?' ।
-
तेन च सरलया गिरा प्रथितम्
'मम एक एव पटः सर्वकार्यं साधयति' इति ।
-
Jain Education International
"
इदमत्र रहस्यम् - एकस्मिन् पटे सन्ति बहवो धर्माः, अयमेव
अनेकान्त:, एकस्मिन् वस्तुनि सन्ति अनेकधर्माः इति कृत्वा ॥
लोके धर्मे व्यवहारे च सर्वत्रापि अनेकान्तात्मकव्यवस्था एव बलीयसी श्रेयसी च । तां विना न कापि व्यवस्था सङ्गतिमङ्गेत् ।
C
For Personal & Private Use Only
www.jainelibrary.org