________________
विद्वत्प्रबोधशास्त्रम्
प्लुष्टामयः खलु तथा खरकोणपक्षी, प्लुष्णन् जनान् भवतु सन्ततसम्मदाय।।२०।।
।। इति तित्तिरिवर्णनम्।। प्वो यथा झटिति हन्ति निस्तुषां, प्वां तथा दुरितसन्ततिं नृणाम्। प्वात्मभूप तव राजहंसकः, प्वाः प्रपालक शरीरलोकनात्।। २१।।
टिप्पणी-१ वायुः । २ धूलिम् । ३ हे पुण्यात्मराजन् । ४ भुवः ।। २१ ।। 'फ्यश्वेतशम्भुसमनिर्मलदेहदीप्तिः,
___ 'फ्यायुक्त एष विदधाति मुदं मरालः। रेफ्यालीद्धतुल्यरमणीयगभीरताग्रः,
___ *फ्यातङ्कदोषरहित! क्षितिप! त्वदीयः।। २२।।
टिप्पणी-१ फेन। २ रजरहितः । ३ पयः श्रेणीद्धः, समुद्र इत्यर्थः । ४ मरण।। २२ ।। "फ्राकर्णनाद् यस्य भवन्ति सिद्धयः,
'फ्राऽरिष्टकोटिः स्फुटवेकटोऽ कटुः। "फ्रादातरुर्वीश्वर! सत्सितच्छदः,
.."फ्रामुद्धृशं भाति सकः सनत्तव।।२३।।
टिप्पणी-शब्दश्रवणात् । २ स्फेटित।३ जाततारुण्यः । ४ अमत्सरी।५ लक्ष्मीदातः!। ६ राजहंसः । ७ ध्वस्ताऽहर्षः ।। २३ ।। 'फ्लमिव हन्त्वरिवृन्दममङ्गलं,
'फ्लविशदद्युतिरेष मरालराट्। फ्लकलहंसकुलस्य विभूषकः,
फ्लकलभाजितचन्द्र! महीपते।। २४।। टिप्पणी-१ बाणपूरम् । २ वपुः। ३ समस्त। ४ वदन।। २४ ।। 'फ्वुपम भूप! विभात्यतिभासुरः,
फ्ववनकृत्तव दिव्यसितच्छदः। रेफ्ववसितौ सुविचक्षण! सक्षणः,
*फ्वितरराडभिधानसुखप्रदः।। २५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org