________________
१७४ / जैनपरम्परा और यापनीयसंघ / खण्ड २
अ०८/ विस्तृत सन्दर्भ सद्बोधवारिजविकाशनवासरेन्द्रः भट्टारको विजयकीर्तिरसौ मुनीन्द्रः॥ ५७॥ स्याद्वादामृतवर्षणैकजलदो मिथ्यान्धकारांशुमान् भास्वन्मूर्त्तिनरेन्द्रकीर्तिसुसरो पट्टावलीक्ष्माधिपः। नानाशास्त्रविचारचारुचतुरः सन्मार्गसंवर्तको जीयात् श्रीविजयादिकीर्तिरमलो दद्याच्च सन्मङ्गलं॥ ५८॥ तत्पट्ट-पङ्कज-विकाशन-पङ्कजेन्द्रः स्याद्वाद-सिन्धुवर-वर्द्धन-पूर्णचन्द्रः। वादीन्द्रकुम्भमदवारणसन्मृगेन्द्रः भट्टारको जयति निर्मलनेमिचन्द्रः॥ ५९॥ नानान्यायविचारचारुचतुरो वादीन्द्र-चूडामणिः षट्तांगमशब्दशास्त्रनिपुणो स्फुर्जद्यशश्चन्द्रमाः। स्वात्मज्ञानविकाशनैकतरणिः श्रीनेमिचन्द्रो गुरुः सद्भट्टारकमौलिमण्डनमणिर्जीव्यात्सहस्रं समाः॥ ६०॥ तत्पट्ट-पङ्कज-विकाशन-सूर्य्यरूपः शास्त्रामृतेन परितोषित-सर्वभूपः। सच्छास्त्रकैरव-विकाशन-चन्द्रमूर्तिः भट्टारकः समभवत् वरचन्द्रकीर्तिः॥ ६१॥ श्रीमान्नाभिनरेन्द्रसुनुचरणाम्भोजद्वये भक्तिमान् नानाशास्त्रकलाकलापकुशलो मान्यः सदा भूभृतां । नित्यं ध्यानपरोमहाव्रतधरो दाता दयासागरः ब्रह्मज्ञान-परायणस्समभवत् श्रीचन्द्रकीर्तिः प्रभुः॥ ६२॥ पद्मनन्दी गुरुर्जातो बलात्कारगणाग्रणीः पाषाणघटिता येन वादिता श्रीसरस्वती। उज्जयन्तगिरौ तेन गच्छः सारस्वतोऽभवत्
अतस्तस्मै मुनीन्द्राय नमः श्रीपद्मनन्दिने॥ ६३॥ ('तीर्थंकर महावीर और उनकी आचार्य-परम्परा'। खण्ड ४/ पृ.३९३-३९९ से उद्धृत)। प्रथम शुभचन्द्र का समय विक्रमसंवत् १५३५-१६२० है। (ती.म.आ.प./खं.३ / पृ.३६५) प्रो० ए० एन० उपाध्ये के अनुसार ये पाण्डवपुराण के भी रचयिता हैं और ई० सन् १५१६५६ में हुए थे। (प्रवचनसार, Introduction, p.9)।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org