________________
अ०८ / विस्तृत सन्दर्भ कुन्दकुन्द के प्रथमतः भट्टारक होने की कथा मनगढन्त / १७१
तत्पट्टोन्नतिकृन्निरस्तनिःकृतिः श्रीज्ञानभूषो यतिः पायाद्वो निहताहितः परमसज्जैनावनीशैः स्तुतः॥ ३४॥ विजयकीर्तियतिर्जितमत्सरो विदितगौम्मटसारपरागमः। जयति तत्पदभासितशासनो निखिलतार्किकतर्कविचारकः॥ ३५ ॥ यः पूज्यो नृपमल्लि-सैरव-महादेवेन्द्र-मुख्यैर्नृपः षटतर्कागम-शास्त्र-कोविद-मतिश्रीमद्यशश्चन्द्रमाः। भव्याम्भोरुहभास्करः शुभकरः संसारविच्छेदकः सोऽव्याच्छ्रीविजयादिकीर्तिमुनिपो भट्टारकाधीश्वरः॥ ३६॥ तत्पट्ट-कैरव-विकाशन-पूर्णचन्द्रः स्याद्वाद-भाषित-विबोधित-भूमिपेन्द्रः। अव्याद्गुणान् सुशुभचन्द्र इति प्रसिद्धो रम्यान् बहून् गुणवतो हि सुतत्त्वबोधः॥ ३७॥ जायीत् षटतर्कचंचुप्रवणगुणनिधिस्तत्पदाम्भोजभृङ्गः शुम्भद्वादीन-कुम्भोद्भट-विकट-सटाकुण्ठ-कण्ठीरवेन्दुः। श्रीमत्सु सौभचन्द्रः स्फुटपटुविकटाटोप-वैकुण्ठसूनुः हन्ता चिद्रूपवेत्ता विदित्तसकलसच्छास्त्रसारः कृपालुः॥ ३८॥ तत्पट्ट-चारुशतपत्र-विकाशनेन पुण्यप्रवालघनवर्द्धनमेघतुल्यः। व्याख्यामितावलिसुतोषित-भव्यलोको भट्टारकः सुमतिकीर्तिरतिप्रबुद्धः ॥ ३९ ॥ ज्ञात्वा संसारभावं विहितवरतपो मोक्षलक्ष्मीसुकांक्षी स्याद्वादी शान्तिमूर्तिर्मदनमदहरो विश्वतत्त्वैकवेत्ता। सुज्ञानं दानमेतद्वित्तरति गुणनिधिर्मोहमातङ्गसिंहो जीयाट्टारकोऽसौ सकलयतिपतिः श्रीसुमत्यादिकीर्तिः॥ ४०॥ तत्पट्टतामरसरञ्जनभानुमूर्तिः स्याद्वादवादकरणेन विशालकीर्तिः। भाषासुधारससुपुष्टितभव्यवर्णो भट्टारकः सुगुणकीर्तिगुरुर्गणार्यः॥ ४१॥ प्राज्ञो वादीभसिंहः सकलगुणनिधिर्ध्वस्तदोषः कृपालुः। शान्तो मोक्षाभिकाङ्क्षी विशदतरमतिः कस्रकान्तिः कलावान्॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org