________________
९४८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'वर्चि दीप्तौ' वर्चः लावण्यमन्नमलः तेजश्च । सुष्टु वर्चते इति सुवर्चाः । 'रक्ष पालने' रक्षः निशाकरः । मिमिदाच, मेदश्चतुर्थो धातुः । 'रह त्यागे', रहः प्रच्छन्नम् । पहि, सहः मार्गशीर्षमासः। णभच् , नभः आकाशं श्रावणमासश्च । चितै, चेतः चित्तम् । प्रचेता वरुणः । मनिंच , मनः नोइन्द्रियम् । बॅग्क् , वचः वचनम् । रुदृक् , रोदः नमः । रोदसी द्यावापृथिव्यौ । ५ रुम्पी , रोधः तीरम् । अनक् , अनः शकटं भोजनमन्नं च । सं, सरः तटाकम् । त, तरः वेगः बलं च । 'रहु गतौ' रंहः जवः । तिज, तेजः दीप्तिः । 'मयि गतौ' मयः सुखम् । 'महण पूजायाम्' । महः तेजः । 'अर्चिण् पूजायाम्' अर्चः पूजा । पदं, सदः सभा भवनं च । अौप , अञ्जः स्नेहः ॥ ९५२ ॥ पाहाभ्यां पयह्यौ च (९५३) पां ओहांक आभ्यामस् इमौ चानयोरादेशौ यथासङ्ख्यं स्याताम् । पयः क्षीरं जलं च । ह्यः अनन्तरातीतदिने ॥ ९५३ ॥ १० छदिवहिभ्यां छन्दोधौ च (९५४) छदण् वहीं आभ्यामस् इमौ चानयोरादेशी यथासयं स्याताम् । छन्दः वेदः इच्छा वाग्बन्धविशेषश्च । अधः धेनोः क्षीराधारः ॥ ९५४ ॥ श्वेः शव च वा (९५५) ट्वोश्वि; अस्मादस् अयं चास्यादेशो वा स्यात् । शवः रोगाभिधानं मृतदेहश्च । शवसी । शवांसि । श्वयः शोफः बलं च । श्वयसी । श्वयांसि ॥ ९५५ ॥ विश्वाद्विदिभु. जिभ्याम् (९५६) विश्वपूर्वाभ्यामाभ्यामस् । विदक् , विश्ववेदाः अग्निः । भुजंप, विश्वभोजाः १५ अग्निः लोकपालश्च ।। ९५६ ।। चायनों हखश्च (९५७) चायग, अस्मादस् नोन्तो ह्रस्वश्चास्य
वा स्यात् । चणः चाणश्चान्नम् । बाहुलकाण्णत्वं नेच्छन्त्येके ॥ ९५७ ॥ अशेयश्चादिः (९५८) अशश् , अशौटि वा अस्मादस् यश्च धात्वादिः स्यात् । यशः माहात्म्यं सत्त्वं श्रीः ज्ञानं प्रताप: कीर्तिश्च । एवं शोभनमनाति अश्नते । सुयशाः । नागमेवानाति नागयशाः । बृहदेनोनाति
बृहद्यशाः । श्रुत एनोनाऽति । श्रुतयशाः । एवमन्येऽपि ज्ञेयाः ॥ ९५८ ॥ उषे च (९५९) 'उषू २० दाहे' अस्मादस् जश्चान्तदेशः स्यात् । ओजः प्रभावः दीप्तिः शुक्रं च ॥ ९५९ ॥ स्कन्देध
च (९६०) स्कन्द, अस्मादस् । धश्चास्यान्तादेशः स्यात् । स्कन्धः स्वाङ्गम् ॥ ९६०॥ अवेर्वा (९६१) अव अस्मादस् धश्चास्यान्तादेशो वा स्यात् । अधः अधरम् । अवः रक्षा ॥ ९६१ ॥ अमेर्भही चान्तौ (९६२) अम । अम्भः जलम् । अंहः पापं अपराधः दिवश्च ॥ ९६२ ॥
अदेरन्ध् च (९६३) अस्मादस् अन्धादेशश्चास्य वा स्यात् । अद्यते तदिति अन्धः अन्नम् । अद्यते २५ दशा मनसा च तदिति अदः, अनेन प्रत्यक्षं विप्रकृष्टमपदिश्यते ॥ ९६३ ॥ आपोऽपाताप्सराजाश्च (९६४) आप्लंट, अस्मादस् । एते चास्यादेशः स्यात् । अपः सत्कर्म । अप्तः तदेव । अप्सरसः देवगणिका । अब्जः जलजं अजयं च रूपम् । ९६४॥ उच्यञ्चेः क च (९६५) उचचू अंचू आभ्यामस् कश्चानयोरन्तादेशः स्यात् । ओकः आलयः जलौकसश्च । अङ्कः
वाङ्गं रणश्च ॥ ९६५ ॥ अयजियुजिभृजेर्ग च (९६६) एभ्योऽस् गश्चान्तादेशः ३० स्यात् । अञ्जौप अङ्गः क्षत्रियनाम गिरिः पक्षी (गिरिपक्षी ?) व्यक्तिश्च । अज,
अगः क्षेमं गिरिश्च । युजम्पी योगः मनः युगं च । भृजैङ, भर्गः रुद्रः हविः तेजश्च ॥९६६ ॥ अर्तेरुराशी च (९६७) ऋक्, अस्मादस् अस्य च उर् इति, अर्श इति तालव्यशकारान्तश्चादेशः स्यात् । उरः वक्षः । असि गुदादिकीलाः ॥ ९६७ ॥ येन्धिभ्यां यादेधौ च (९६८) यांक् बिइन्धैपि आभ्यामस्, इमौ चानयोरादेशी ३५ यथासय स्याताम् । यादः जलदुष्टसत्त्वम् । एधः इन्धनम् ॥ ९६८॥ चक्षेः शिद्वा (९६९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org