________________
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
स्थितविभाषाश्रयणान्नित्यं लत्वम् । जानातीति ज्ञः । काष्ठभेद इति परत्वादण् । अत्रादिशब्दसंसर्गात् 'गेहे ग्रहः' (५।१।५५) गेहेऽभिधेये ग्रहेः को भवति । गृहं गृहाणि । गृहाः पुंसि बहुवचनान्त एव । उपचाराद्दारा गृहाः । दुर्गस्त्वेकवचनान्तमेवाह । ' उपसर्गादातो डोडइय:' ( ५|१|५६ ) उपसर्गात्परात् श्यैङ्वर्जितादाकारान्ताद्धातोर्डः स्यात् आह्वयति आह्नः प्रह्नः संव्यः परिव्यः प्रज्यः ५. अनुज्यः प्रस्थः सुग्लः सुम्लः सुत्रः व्यालः सुरः । केनैव सिद्धे वृन्निषेधार्थं डविधानम् । उपसर्गादिति किम् ? णे दायः धायः । आत इति किम् ? आहर्ता । अश्य इति किम् ? णे अवश्यायः । प्रतिश्यायः । पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानिति णो बाध्यते नाण् तेन गोसन्दाय इत्यणेव । व्याघ्राघ्रे प्राणिनसोः (५।१।५७ ) एतावेतयोरर्थयोर्यथाक्रमं डान्तौ निपात्येते । विविधमाजिघ्रति व्याघ्रः प्राणी । आजिघ्रति आम्रा नासिका ॥ १० ॥ सूत्रम्
८४०
१०
प्राध्मापाट्धेदृशः शः शः ॥ ११ ॥ [ सि० ५।१।५८ ]
एभ्यः शः स्यात् । शकारः शित्कार्यार्थः । जिघ्रः उद्धमः पिब उद्धय उत्पश्यः ॥ ११ ॥ 'घा०' एभ्य इति पञ्चभ्यः । शित्कार्यार्थ इति तेन जिघ्रधमादयः आदेशाः स्युः । जिघ्र इति । एवं विजिघ्रः उज्जिघ्रः । धमः विधमः । घ्रादिसाहचर्यात्पा इति पिबतेर्ग्रहणम् न पातेः । पिवतीति पिबः उत्पिबः । पायतेस्तु लाक्षणिकत्वान्निषेधः । दवेष्टकारो ङयर्थः । विद्धयः उद्धयः विद्धयी १५ उद्धयी । दृश पश्यः विपश्यः उत्पश्यः । उपसर्गादेवेच्छन्त्यन्ये ॥ ११ ॥ सूत्रम्
साहिसातवेद्युदे जिधारिपारिचेतेरनुपसर्गात् ॥ १२ ॥ [ सि० ५।१।५९ ] एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः शः स्यात् । साहयः सातयः वेदयः उदेजयः धारयः पारयः चेतयः ॥ १२ ॥
1
1
'साहि०' एभ्य इति सप्तभ्यः । सातिः सुखार्थे सौत्रो धातुः । शेषं स्पष्टम् । अनुपसर्गा २० किम् ? प्रसाहयिता छत्रधार इति परत्वादणेव । अत्रादिशब्दसन्निधानात् 'लिम्पविन्द:' (५।१।६०) आभ्यामनुपसर्गाभ्यां शः स्यात् । लिम्पतीति लिम्पः । विन्दतीति विन्दः । मुचादित्वादित्वाच्छे नागमः । अनुपसर्गादित्येव । प्रलिपः । ' निगवादेर्नाम्नि' (५।१।६१ ) यथासङ्ख्यं निपूर्वाल्लिम्पेर्गवादिपूर्वाद्विदेः शः स्यात् । नाम्नि संज्ञायाम् । निलिम्पतीति निलिम्पा नाम देवाः । गा विन्दतीति गोविन्दः । कुविन्दस्तन्तुवायः । अरविन्दुश्चक्रावयव विशेषः । अब्जे तु क्लीवत्वम् कश्चित्वजेऽपि पुंस्त्वमाह । २५ कुरुविन्दः । नाम्नीति किम् ? निलिपः । ' वा ज्वलादि दुनीभूग्रहास्रोर्णः' ( ५/१/६२ ) ज्वलादेर्गणात् दुनीभूग्राहिभ्य आङ्पूर्वाश्च स्रवतेरनुपसर्गाण्णो वा स्यात् । षहिपर्यन्ता ज्वलादयः प्रागुक्ता एव । ज्वलः ज्वालः । चलः चालः निपातः । उत्क्रोश इति बहुलाधिकारात् सोपसर्गादपि । दवः दावः । नयः नायः । दुनीभ्यां नित्यमेवेत्येके । भवः भावः । व्यवस्थितविभाषेयम् । तेन ग्राहो मकरादिः । ग्रहः सूर्यादिः । आस्रवः आस्रावः । अनुपसर्गादित्येव । प्रज्वलः । प्रद्रवः प्रणवः ३०प्रभवः प्रग्रहः । ‘अवहृसासंस्रो ः' (५।१।६३) अवपूर्वाभ्यां हसाभ्यां सम्पूर्वाच्च स्रवतेर्णः स्यात् । अवहारः अवसायः । संस्रावः । संस्रव इत्यपि कश्चित् । ' तन्व्यधीणश्वसतः' ( ५|१|६४ ) तनादिभ्यश्चतुर्भ्य आदन्तेभ्यश्च णः स्यात् । तानः । उत्तानः अवतानः । व्याधः । प्रत्यायः अत्यायः अन्तरायः । अतिपूर्वादेवे णइत्येके । श्वासः । आश्वासः । आदन्त, अवश्यायः ३४ प्रतिश्यायः । ग्लायः म्लायः । कथं दरः दधः । ददिदध्योरचा सिद्धम् ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org