________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तनादय उभयपदिनः
७२९
अथ तनादयः।
'तनूयी विस्तारे' 'कृगतनादेरुः' 'उश्नोः' । तनोति तनुतः तन्वा-तनुवः ४ । अतानीत्-अतनीत् ५। ततान ६ । तन्यात् ७ । तनिता ८ । तनुते तन्वहे-तनुवहे ४ । ।
अथ तनादय उविकरणा वर्णक्रमेण प्रदर्श्यन्ते । तत्र पूर्वमुभयपदिन उच्यन्ते । तनूयीति 'वम्यविति वा' (४।२।८७) इति वोतो लुकि तनुवः तन्व इत्यादि । व्यञ्जनादेोपान्त्यस्यातः'५ (४।३।४७) इति वृद्धिविकल्पे अतानीत् अतनीत् इति । आत्मनेपदे अद्यतन्यां सूत्रम्
तन्भ्यो वा तथासि न्णोश्च ॥ १॥ [सि० ४३६८] तनादिभ्यः परस्य सिचस्ते थासि च परे लुप् वा स्यात्तद्योगे न्णोश्च लुप् न चेत् । अतत अतनिष्ट, अतनिषाताम् अतनिषत । अतथाः अतनिष्ठाः ५ । तेने ६ । तनिषीष्ट ७ । 'षणूयी दाने' सनोति ४ । असानीत्-असनीत् ५ । ससान ६ । सनुते ४ ।॥१॥
१० 'तन्भ्यो .' इह परस्मै इति निवृत्तम् । थासंग्रहणम् थास्साहचर्याच तप्रत्ययो आत्मनेपदसम्बध्येव गृह्यते, तेनेह न भवति । अतनिष्ट यूयम् । 'तनः क्ये' (४।२।६३) इति नस्य वा आत्वे तायते तन्यते । 'इवृधः' (४।४।४७ ) इति सनि वेट् । 'तनो वा' (४।१।१०५) तनोतेधुंडादौ स्वरस्य दीर्घो वा भवति । तितांसति तितंसति पक्षे तितनिषति । ऊदित्त्वात् क्त्वि वेट 'यमिरमि०' (४।२।५५) इति नलुकि तत्वा तनित्वा इति । वेदत्वात् क्तयोर्नेट् ततः । यङि तंतन्यते । यङ्-१५ लुपि तंतनीति तंतन्ति । 'अहन्पश्चम० (४।४।१०७) इति दीर्घ तन्तान्तः । 'यमिरमी'त्यत्र तनादेरिति गणनिर्देशाद्यङ्लुपि नान्तलुक तंतनति । अद्यतन्यां अतंतनीत्-अतंतानीत् अतंतनिषाताम् । अतंतानिषाताम् । यङ्लुबन्तात् सनि 'इवृधः' इति वेटि तंतनिषति तंतांसति-तंतंसति । तानयति । अतीतनत् । क्तयोर्गणनिर्देशादन्तलोपाभावे 'अहन्पञ्चमस्य' (४।१।१०७) इति दीर्घ च तंतान्तः वंवान्तः। अन्यत्रान्तलोपो भवति ययतः ररतः नंनतः इति । 'तन्व्यधी०' (५।१।६४) इति णे तानः२० अवतानः । 'तिकृतौ०' (५।११७१) इति तिकि 'न तिकि दीर्घश्च' (४।२।५९) एषां तिकि प्रत्यये लुगदीर्घश्च न भवतः। इति दीर्घनलुकोरभावे तन्तिः तत्री । विपि 'गतिकारकस्य.' (३।२१८५) इति दीर्घ 'गमां कौ'.(४।२।५८) इति नलुकि परीतत् । घत्रि वितानः सन्तानः। स्त्रियां तो ततिः पतिः । 'यपि' (४।२।५६) इति नलुकि प्रतत्य । उणादौ सुसितनितुसेर्दीर्घश्च वा (२०३) इति किति ते दीर्घविकल्पे च तातः पिता । ततं वाद्यविशेषः । कृधूतनि० (४४०) इति किति सरे २५ तसरः कौशेयसूत्रम् । तसरः सूत्रवेष्टनम् । त्रसरस्तु पट्टसूत्रमित्येके । त्रद (४४६) इति ब्रटि तनं प्रधानम् । कुगुवलिमलिकणितन्याम्यक्षेरयः (३६५) इत्ययप्रत्यये तनयः पुत्रः । भृमृत ० (७१६) इत्युः तनुः । कृसिकम्यमिगमितनिमनि० (७७३) इति तुनि तन्तुः । कृषिचमि० (८२९) इत्यूः तनूः कायः । तनेर्डउः (७४८) सन्वञ्च तितउः परिवपनम् । तनेईच् (८७२) त्वक् । तोकम् तुगिति च तौतेः के किकि च (२१) तण्डुल इत्यपि तण्डेरुले (४८५) । षणूयीति ३० 'पः स.' (२।३।९८) इति से निमित्ताभावाण्णस्य ने 'व्यञ्जनादेः०' (४।३।४७) इति वृद्धिविकल्पे असानीत् असनीत् । 'तनो वा' (४।१।१०५) इति सिजूनयोर्वा लुपि ॥ १ ॥ सूत्रम् ३२
है. प्रका० उत्त० ९२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org