________________
૭૨૮
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुखिदिए दैन्ये' । खिन्ते अखिन्त चिखिदे अनुस्वारेत्वान्ने खेत्ता । 'खिदिच् दैन्ये' खिद्यते । 'खिदत् परिघाते' खिन्दति । 'विदिप विचारणे विन्ते अवित्त विविदे वेत्ता । 'ऋहीघ्राध्रात्रोन्दनुदविन्तेवा' (४।२।७६) इति क्तयोस्तस्य वा नत्वे विनः २ । वित्तः २ । इति दान्तौ द्वावनिटौ। 'निइन्धैपि दीप्तौ' इन्द्धे । 'धुटो धुटि खे वा' (१।३।४८) इति वा दलुकि इन्धे समिन्धे तेजस्वी ५भवतीत्यर्थः । ऐन्धिष्ट । 'जाग्रुषसमिन्धेर्नवा (३।४।४९) इति परोक्षाया वा आमि समिन्धाचक्रे । पक्षे 'इन्ध्यसंयोगात्परोक्षा किद्वत्' (४।३।२१) इति परोक्षायाः कित्त्वान्नलुकि द्वित्वे च समीधे समीधिमहे । इन्धिता । ऐदित्त्वात् क्तयोर्नेटि नीत्त्वात् सति क्ते समिद्धः २ । सनि इन्दिधिषति । णो समिन्धयति । D ऐधिधत् । संपदादित्वात् किपि समित् । 'दशनावोधोद्मप्रश्रथहिम
श्रथम्' (४।२५४) इति निपातनात् नो लुकि घनि एधः । उणादौ ऋज्य जि० (३८८) इति रे १० वीभ्रं विमलम् । येन्धिभ्यां यादधौ च (९६८) आभ्यामस् यथासयं याद एध इत्यादेशौ भवतः । एधः इन्धनम् । इति धान्तः सेट् । इत्यात्मनेपदिनत्रयः । 'नवाऽत्रोभयपदिन आत्मनेपदिनस्त्रयः । परस्मैपदिनः शेषाः १४ षडूविंशतिरमी समे ॥ १॥
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः तस्यां शासितसाधुशब्दसरणौ खोपज्ञसत्प्रक्रिया__ वृत्तौ साधु रुधादयः अविकृता पूर्णाः सुखं धातवः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org