________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खादय उभयपदिनः 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिध्ये सिषाय । सेता । 'सेसे कर्मकर्तरि' (४।२।७३) सिनोतेः सिनातेर्वा परस्य क्तयोस्तकारस्य प्रासे कर्मणि कर्तृत्वेन विवक्षिते नकारो भवति । सिनो ग्रासः वयमेव । ग्रास इति किम् ? सितं कर्म स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण । सितो गलो ग्रासेन । 'प्रसितोत्सुका०' (२।२।४९) इति आधारे वा तृतीयायां केशैः केशेषु वा प्रसितः। परिनिविपूर्वस्य 'सयसितस्य' (२।३।४७) इति षत्वे परिषितः निषितः विषितः । अचि परिषयः५ निषयः विषयः । णके सायकः । 'दाधेसि.' (५।२।३६) इति रौ सयनशीलः सेरुः । 'नीदांव०' (५।२।८८) इति त्रटि सेत्रम् । उणादौ सुसि० (२०३) इति किति ते वा दीर्घ च सीता जनकात्मजा सस्यं हलमार्गश्च । सितः शुक्लों वर्णः । सेर्वा (२६२) इति किति ने सिनः कायः वस्त्रं बन्धश्च । कित्त्वाभावे सेना चमूः । चिजि० (३९२) इति रे दीर्घ च सीरं हलम् । ऋज्यजि० (३८८) इति किति रे सिरा । कृसिकम्यमि० (७७३) इति तुनि सेतुः । 'शिंगट निशाने'१० निशानं तनूकरणम् । शिनुते शिनोति । शिश्ये शिशाय । शेता। शितः। 'डमिंग्ट्र प्रक्षेपणे । मिनुते मिनोति । मिम्ये मिमाय । मितः । 'यबक्कुिति' (४।२१७) 'मिग्मीग०' (४।२।८) इत्यात्वे निमाय प्रमाता । खलचलि तु नात्वम् । दुर्मयः मयः प्रमयः। सनि 'मिमी०' (४।१।२०) इति स्वरस्येति द्वित्वाभावे च प्रमित्सते प्रमित्सति । द्वित्त्वात्रिम मानेन निर्वृत्तं मित्रिमम् । उणादौ मिगः खलश्चैञ्च (४९७) मेखला गिरिनितम्बो रशना च । चात् कलप्रत्यये मेकलो नर्मदाप्रभवोऽद्रिः १५ ऋषिश्च । मिवहिचरि० (७२६) इति णिदुः मायुः पित्तं मानं शब्दश्च । गोमायुः शृगालः । मयुः किन्नरः उष्ट्रः प्रक्षेपः बाहुलकादात्वाभावः । चिंगट् इति चिनुते चिनोति । 'नेमादा०' (२।३।७९) इति नेर्णत्वे प्रणिचिनुते ॥ ३ ॥ परोक्षायामुपयोगिसूत्रम्
चेः किर्वा ॥ ४॥[सि० ४।१।३६] सन्परोक्षयोत्वेि सति पूर्वात्परस्य चेः किर्वा स्यात् । चिकाय-चिचाय, चिक्यतुः-चिच्यतुः२० ६। चीयात् ७ । चेता ८॥ चिनुते ४ । अचेष्ट अचेढम् ५ । चिक्ये चिच्ये चिच्याते ६। चेषीष्ट चेपीढम् ७ । 'धूगट् कम्पने' धूनोति ४ । धूग्सुस्तोः, अधावीत् ५ । दुधाव ६ । धूनुते ४ । धूगौदित इतीविकल्पे अधोष्ट अधविष्ट ५ । दूधूवे ६। धोषीष्ट धविषीष्ट ७। धोता, धविता ८ । धोष्यते धविष्यते ९ । 'स्तूंगट आच्छादने' । स्तृणोति ४ । अस्तार्षीत ५। संयोगादर्जेरिति गुणे, तस्तरतुः तस्तर्थ ६ । स्तर्यात् ७ । स्तर्ता ८ । स्तरिष्यति ९ । स्तृणुते २५ ४॥४॥
'चेः कि०' सनि वा कित्त्वे चिकीपति चिचीषति । णौ 'चिस्फुरोर्नवा' (४।२।१२) इति वात्वे, 'अतिरी०' (४।२।२१) इति पौ उच्चापयति (उच्चाययति) । 'संचाय्यकुण्डपाय्यराजसूयं ऋतौ' (५।१।२२) इति ध्यणि निपातनात् संचाय्यः क्रतुः । “य एञ्चातः' (५।१।२८) इति ये संचेयमन्यत् । 'धाय्यापाय्यसान्नाय्य निकाय्यमृङ्मानहविर्निवासे' (५।१।२४) इति निपातनात ३० निकाय्यो निवासः, निचेयोऽन्यः । परिचाय्योपचाय्यानाय्यसमूह्यचित्यामग्नौ' (५।१।२५) इति निपातनात् परिचाय्य (उपचाय्यश्चाग्निः, परिचेयः उपचेयश्चान्यः । अग्निचित्या) (५।१।३७) इति भावे क्यपि (निपातनात् ) अग्नेश्चयनं अग्निचित्या । 'अग्नेश्वेः' (५।१।१६४ ) कर्मणः पराचिनोतेर्भूतेऽर्थे वर्तमानात् किम् भवति । अग्निं चितवान् अग्निचित् । कर्मण्यम्यर्थे (५।१।१६५ ) ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org