________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादय उभयपदिनः
६६१ (५।३।९२) इत्यनडपवादे करणे क्तौ स्तुतिः । उणादौ मीण्शलि. (२१) इति के स्तोकम् । दृकृनृ० (२७) इत्यके स्तबकः गुच्छः । युसुकु० (२९७ ) इति पे ऊत्वे च स्तूपः बोधिसत्त्वभवनम् । अतिरी० (३३८) इति मे स्तोमः समूहः यज्ञः स्तोत्रं च । 'शुभुङ् स्तम्भे' इत्यस्य तु स्तोभः अनर्थकं श्रुतिपूरणं वचः । इत्युदन्तौ द्वौ । आद्यः सेट् द्वितीयोऽनिट् च ।। ६४ ॥ बंगक इति । व्यञ्जनादौ विति सूत्रम्
ब्रूतः परादिः॥६५॥ [सि० ४।३।६३ ] त्रुव उता परो व्यञ्जनादौ विति परदिरीत् स्यात् । ब्रवीति ब्रुतः ब्रुवन्ति ॥६५॥ 'ब्रूत०' स्पष्टम् ॥ ६५ ॥ तिवादौ विशेषसूत्रम्
ब्रूगः पश्चानां पञ्चाहश्च ॥ ६६ ॥ [सि० ४।२।११८] ब्रूगः परेषां तिवादीनां पञ्चानां यथासङ्ख्यं पञ्च णवादयो वा स्युः तद्योगे ब्रूग आहश्च । आह१० आहतुः आहुः ॥६६॥ 'ब्रूग:०' व्यक्तम् ॥ ६६ ॥ अनोपयोगिसूत्रम्
नहाहोर्धतौ ॥ ६७ ॥ [सि० २११८५] नहेबूस्थानाहश्च धातो) धुटि प्रत्यये पदान्ते च यथासङ्ख्यं धतौ स्याताम् । आत्थ आहथुः । ब्रूयात् २ । ब्रवीतु, अक्तित्त्वात् ब्रवाणि ३ । अब्रवीत् अब्रवम् ४ । अस्तिबुवोरिति वचादेशे, १५ श्वयत्यसूवच इति वोचादेशे च अवोचत् ५ । उवाच ६ ॥ ब्रूते १। बुवीत २। ब्रूताम् वै ३ । अब्रूत ४ । अवोचत ५। ऊचे ६ । वक्षीष्ट ७ । वक्ता ८। वक्ष्यते ९ । अवक्ष्यत १० । 'द्विषींक अप्रीतौ द्वेष्टि १ । द्विष्यात् २ । द्वेष्टु द्विष्टात् द्विड्डि द्वेषाणि ३ । अद्वेट् । 'वा द्विषात.' इति पुसि, अद्विषु:-अद्विषन् ४ । हशिटो नाम्युपान्त्यादिति सगागमे, अद्विक्षत् ५। दिद्वेष ६ । द्विष्यात् ७ । द्वेष्टा ८ । द्वेक्ष्यति ९ । अद्वेक्ष्यत् १० ॥ द्विष्टे १ । द्विषीत २ । द्विष्टाम् द्वेषै ३ १२० अद्विष्ट । अद्विक्षत ५। दिद्विषे ६ । द्विक्षीष्ट ७ । द्वेष्टा ८ । द्वेक्ष्यते ९ । अद्वेक्ष्यत १० । 'दुहीक क्षरणे' । भ्वादेर्दादेरिति हस्य घत्वे, अधश्चतुर्थादिति तस्य धत्वे दोग्धि । गडदबादेरिति दस्य धत्वे धोक्षि । थस्य धत्वे दुग्धः दुग्ध । दोमि दुह्वः दुह्मः १ । दुह्यात् २ । दोग्धु । हेर्धित्वे दुग्धि दोहानि ३ । अधोक् अधोग् ४ । अधुक्षत् ५ । दुदोह ६ । दुह्यात् ७ । दोग्धा ८ । धोक्ष्यति ९ । अधोक्ष्यत् १०॥ दुग्धे १ । दुहीत २ । दुग्धाम् धुग्ध्वम् दोहै ३ । अदुग्ध ४ ।२५ दुहलिहेति वा सक्लोपे, अदुग्ध अधुक्षत अदुहृहि अधुक्षावहि ५। दुदुहे ६ । धुक्षीष्ट ७ । दोग्धा ८ । धोक्ष्यते ९ । अधोक्ष्यत १० । एवं 'दिहींक लेपे देग्धीत्यादि । 'लिहीक आखादने । लेढि । हस्य ढत्वे, तस्य धत्वे, धस्य ढत्वे, ढस्तड्ढे इति ढलोपे दीर्घ च लीढः लिहन्ति । लेक्षि लीढः १। लिह्यात् २। लेढु-लीढात् लेहानि ३ । अलेट- अलेहम् ४ । अलिक्षत् ५ । लिलेह ६ । लिह्यात् ७ । लेढा ८ । लेक्ष्यति ९ । अलेक्ष्यत् १० ॥ लीढे लिखे ३० लिट्टे १ । वा सक्लोपे अलीढ-अलिक्षत अलिहहि-अलिक्षावहि ५॥ ६७ ॥
इत्युभयपदिनोऽदादयः । इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजय
गणिविरचितायां हैमलघुप्रक्रियायां अदादयः समाप्ताः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org