________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे अदादय आत्मनेपदिनः
६५३ अदादय आत्मनेपदिनः। 'इक अध्ययने । उकार आत्मनेपदार्थः, अधिपूर्वश्वायम् । अधीते । धातोरिवर्णेतीयादेशे अधीयाते अधीयते । अधीषे १। अधीयीत अधीयीयाताम् । २। अधीताम् अधीयाताम् ३ । अध्यैत इयादेशे वृद्धौ च अध्ययाताम् अध्यैयत ४।।
अथात्मनेपदिनोऽदादयो निरूप्यन्ते । इङ्क इति । अधिपूर्वश्चायमिति । इङिकोऽधिनावश्यम्भावी ५ योगः । यदाहुः 'धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते । तमेव विशिनष्ट्यऽन्योऽनर्थकोऽन्यः प्रयुज्यते' ॥ १ ॥ अध्यैत अध्ययाताम् । 'स्वरादेस्तासु' (४।४।३१) इति सर्वत्र वृद्धिः । अद्यतन्यां सूत्रम्
वाद्यतनीक्रियातिपत्त्योर्गीङ् ॥ ५२ ॥ [सि० ४।४।२८] अनयोः परयोरिडो गीङ् वा स्यात् । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्यैष्ट अध्य-१० पाताम् अध्यैषत ५॥ ५२ ॥
'वाद्यः' अध्यगीष्टेत्यादि । पक्षे 'स्वरादेस्तासु' (४।४।३१) इति वृद्धौ अध्यैष्ठेत्यादि । ५२ ॥ परोक्षायां सूत्रम्
गाः परोक्षायाम् ॥ ५३॥ [सि० ४।४।२६ ] इङः परोक्षाविषये गाः स्यात् । अधिजगे ६ । अध्येषीष्ट ७ । अध्येता ८ । अध्येष्यते ९ । १५ अध्यगीष्यत अध्यष्यत १० । 'शीव स्वमे ॥ ५३॥
'गा:०' परोक्षाविषय इति । विषयव्याख्यानात् 'प्राक्तु स्वरे स्वरविधेः' इति नोपतिष्ठते । तेन प्रागेव द्वित्वं न भवति । ततो गादेशानन्तरं द्वित्वे अधिजगे इत्यादि । 'नामिन०' (४।३।१) इति गुणे अध्येषीष्ट ७ । अध्येता ८ । अध्येष्यते ९ । क्रियातिपत्तौ १० गीडादेशे अध्यगीष्यत पक्षे 'स्वरादेस्तासु' (४।४।३१) इति वृद्धौ अध्यष्यतेत्यादि । णौ सन् डे वा अधिजिगापयिषति अध्य-२० जीगपत् । पक्षे ‘णौ क्रीजीड:' (४।२।१०) इत्यात्वे 'अतिरी०' (४।२।२१) इति पौ च अध्यापिपयिषति अध्यापिपत् । 'सनीङश्च' (१।४।२५) इति गमौ 'स्वरहन० (४।१।१०४) इति दीर्धे च अधिजिगांसते । अनुस्वारेत्त्वान्नेट् अध्येतुम् । 'गमोऽनात्मने' (४।४५१) इति सादेरादिरिट अधिजिगमिषितव्यम् । 'य एञ्चातः' (५।१।२८) इति ये अध्येयम् । णके अध्यायकः । ण्यन्ताण्णके अध्यापकः । 'कर्मजा तृचा च' (३।११८३) इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः साध्व-२५ ध्यापकः । ते अधीतम् । 'इष्टादेः' (७।११६८) इतीति अधीती शास्त्रे । अत्र 'व्याप्ये क्तेनः' (२।२।९९) इति द्वितीयापवादः सप्तमी । मनि अध्येमा । विचि अध्यैः । किपि अधीत् । 'धारीडोऽकृच्छ्रेऽतृश्' ( ५।२।२५) अधीयन् सिद्धान्तम् । अत्र 'तृनुदन्त०' (२।२।९०) इति प्रतिषेधात 'कर्मणि कृतः' (२।२।८३) इति षष्ठी नास्ति । 'युवर्ण०' (५।३।२८) इत्यलपवादे इङोपादाने तु टिद्वेति पनि उपाध्यायः । स्त्री चेत् उपाध्याया । टित्त्वपक्षे 'अणबेये' (२।४।२०) इति ड्या ३० उपाध्यायी । धवयोगे तु उपाध्यायस्य भार्या 'मातुलाचार्योपाध्यायाद्वा' (२।४।६३) इति डयामानागमे उपाध्यायानी उपाध्यायी । पुन्नाम्नि घापवादे 'न्यायावाय' (५।३।१३४) इति घनि अधीयतेऽस्मिन्नित्यध्यायः । इति हखेकारान्तोऽनिट् । शीङ्क इति ॥ ५३ ॥ शिति सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org