________________
६५२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुस्त । असानि असाव असाम ३ । सासिजस्तेरितीदागमे एत्यस्तेरिति वृद्धौ च आसीत् आस्ताम् आसन् । आसी: आस्तम् आस्त । आसम् आख आस ४ ॥ ४९ ॥
'अस्ते.' एति चेति ‘क्रियाव्यतिहारे०' (३।३।२३) इत्यात्मनेपदे 'अस्तेः सि.' इति सो लुकि व्यतिसे । हस्त्वेति व्यतिहे। धातोरनेकेत्यत्र भ्वस्योरेकतरानुप्रयोगेणैव साध्यस्य सिद्धरुभयोरुपादाना५दस्तेभ्वादेशाभावे चकासामहे चैत्रेण ॥ ४९ ॥ अशिद्विभक्तिविषये सूत्रम्
अस्तिब्रुवो वचावशिति ॥ ५० ॥ [सि० ४।४।१] अस्तिबुवोर्यथासङ्ख्यं भूवचौ साताम् अशिति विषये । अभूत् ५ । बभूव ६ । इत्यादिप्राग्वत् ॥५०॥ 'अस्ति०' स्पष्टम् ॥ ५० ॥ उपसर्गयोगे सूत्रम् ।
प्रादुरुपसर्गाद्यखरेऽस्तेः ॥ ५१॥ [सि० २।३।५८ ] प्रादुःशब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात्परस्यास्तेः सकारस्य यादौ स्वरादौ च प्रत्यये षः स्यात् । प्रादुष्प्यात् निष्यात् प्रादुष्पन्ति निषन्ति । शिइनान्तरेऽपि । निःषन्ति ॥५१॥
___ इति परस्मैपदिनः । 'प्रादु०' स्पष्टम् । शतरि सन् सती । क्तयोः 'उवर्णात्' (४।४।५८) इति नेट् । भूतः भूत१५ वान् । 'य एञ्चातः' (५।१।२८) इति ये 'ययक्ये' (१।२।२५) इत्यवि च भव्यम् । 'कृभ्वस्तिभ्यां०' (७।२।१२६) इति च्वौ शुक्लीस्याद्वस्त्रम् । 'असी गत्यादानयोश्च' असते आस । 'असूच क्षेपणे' अस्यति । उपलक्षणत्वात् 'षसक स्वप्ने' 'षः स.' (२।३।९८) इति सत्वे सस्ति सस्तः ससन्ति । सस्यात् । सस्तु सस्तात् । असद् असत् । ससाद 'अनादेशादे' (४।१।२४) इत्येत्वे द्वित्वाभावे च सेसतुः सेसुः । ससिता । षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे २० सिषासयिषति । उणादौ षसेर्णित् (२५९) इति ने साना । स्थाछामा० (३५७) इति सस्यम् । इति द्वौ सान्तौ सेटौ २।
यङ्लुक (च)। सर्वे धातवो यङ्लुबन्ताः कित्करणाददादौ परस्मैपदिनः । 'कतर्यनद्भय' (३।४।७१) इत्यत्रादादिवर्जनाच्छवभावे 'शेषात्' (३।३।१००) इति परस्मैपदे 'यतुरुस्तोर्बहुलम्' (३।४।६४) इति बोभवीति बोभोति । पापचीति पापक्ति । वावदीति वावत्ति । पास्पर्धीति २५ पास्पर्द्धि । 'क्रियाव्यतिहारे०' ( ३।३।२३) इत्यात्मनेपदे 'शीडोरत्' (४।२।११५) इत्यत्र डिन्नि
देशेन यङ्लुबन्तस्याग्रहणादन्तो रदादेशाभावेऽनत इत्यति 'योऽनेकस्वरस्य' (२।१।५६) इति यत्वे च (व्यतिशेश्यते ) [ व्यतिशेशीति व्यतिशेशिश्याते व्यतिशेशिश्यते ? ] 'शीङ ए:०' (४।३।१०४ ) इत्यत्राङिनिदेशात्तिवाशवेति यङ्लुबन्तस्याग्रहणम् । तेनैर्नास्ति । यलुबन्तमात्मनेपदे न प्रयुज्यते इत्येके । भावकर्मणोरात्मनेपदे न प्रयुज्यते इत्यन्ये । यङ्लुबन्तस्य चर्करीतं चर्करीतिश्च पूर्वेषां संज्ञा । यङ्लुबन्तं छन्दस्येवेति केचित् ।
* इति परस्मैपदिनः पञ्चचत्वारिंशत् ॥५१॥
३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org