________________
५३४
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञहै मलघु
शीलः सब्रह्मचारी अत्र समानस्य सभावो व्रतशब्दलोपश्च । 'भ्राज्यलंकृगिति ० ' ( ५।२।२८ ) इष्णौ चरणशीलश्चरिष्णुः 'लूधूसूखनिचर० ' ( ५/२/८७ ) इति इत्रे चरित्रम् घनि उच्चारः 'समजनि०' (५।३।९९) इति क्यपि चर्या 'परेः सृचरेर्यः' (५।३।१०२) परिचर्या ' गोचरसंचर०' (५।३।१३१ ) इति निपातनाद् घनपवादे घे गोचरः संचरः 'चराचर० ' ( ४|१|१३ ) इति निपातनादचि ५ चराचरः । उणादौ तुकृश्रित्यणि (१८७) चरणः पादः, सृपप्रथीत्यमे ( ३४७) चरमः, भूमिति णिती त्रे (४६० ) चारित्रम्, भावे करणे कर्मण्यधिकरणे च साधुः । 'कृशृकुटीति वा णिदि : ' ( ६१९ ) चरिः पशुः प्राकाराग्रं च चारिः पशुभक्ष्यम् । मिवहीति वा णिदुः ( ७२६ ) चरुः स्थाली चारुः शोभनः । मनि ( ९११ ) चर्म । 'धोऋ गतेश्चातुर्ये' धोरति अघोरीत् अधोरत् दुधोर धोरिता ‘नन्द्यादिभ्य०' ( ५।१।५२ ) इत्यने अधोरणः । व्यस्त निर्देश उत्तरार्थः । 'खोऋ प्रतीघाते' गतेरित्य१० मुवृत्तेर्गतेः प्रतीघाते खोरति अखोरत् चुखोर खोरिता क्ये खोर्यते अचि खोरा अधमस्त्री णके खोरिका पात्री । इत्यष्ठौ रान्ताः सेटश्च । 'दल त्रिफला विशरणे' दलति 'वदत्रज ० ' ( ४।३।४८ ) इति वृद्धौ अदालीत् दलिता अचि दलम् उणादौ दलिवलीत्यपे (३०४ ) दलपः प्रहरणम्, दलेरीपो दिल्च ( ३१० ) दिलीप:, गुदूरमीति भे (३२७) दल्भः ऋषिः । 'दलण् विदारणे' इत्यस्य तु दालयति । निफला फलति प्रतिफलति उत्फलति 'वदत्रज ०' इति वृद्धौ अफालीत् पफाल 'तत्रपफलभजाम्' १५ ( ४।१।२५ ) इत्येत्वे फेलतुः यङि 'चरफलाम्' ( ४।१।५३ ) इति म्वागमे ' तिचोपान्त्य ० '
( ४।१।५४ ) इत्युत्वे च पम्फुल्यते यङ्लुपि पम्फुलीति पुम्फुलीषि । युक्तोपान्त्यस्य शिति खरे ( ४ | ३ | १४ ) कृतद्वित्वस्य धातोरुपान्त्यनामिनः स्वरादौ शिति गुणो न भवतीति गुणनिषेधः पुम्फुल्लि अत्र 'तिचोपान्त्ये' त्यत्रानोदिति वचनाद्गुणाभावः तसि पुम्फुल्तः अचि फलम् सम्फल: यङ्यचि पम्फुल: 'तिकृतौ नाम्नि (५/१/७१ ) इत्यकटि फलकम् ' अनुपसर्गाः क्षीबोल्लाघ ० ' २० (४।२।८० ) इति ते निपातनात्फुल्लः फुल्लमनेन उत्फुल्लः सम्फुल्लः । सोपसर्गस्य प्रफुल्ता लता अत्र नीत्वात् 'ज्ञानेच्छाच ० ' ( ५|२| ९२ ) इति वर्त्तमाने क्तः । "तवतौ निपातनाभावात् फुल्तवान्' ये तु क्तवतावपीच्छन्ति तन्मते फुल्लवान् । आदित्त्वात् 'नवा भावारम्भे' ( ४|४|७२ ) इति तयोर्वा नेटि प्रफुलितमनेन प्रफुल्तमनेन प्रफुलित: प्रफुल्तः । उणादौ दृकून (२७) इत्यके फलक, कीचकचकेति ( ३३ ) निपातनात् फलहकः, फलेर्गोन्तश्चेत्युने ( २९१ ) फल्गुनः फल्गुनी, कमिवमीति (६१८) २५ णिदिः फालिः दलम्, 'फलिवल्यमेर्गुः ( ७५८ ) फल्गुः । 'फल निष्पत्तौ' इत्यस्य तु फलितः ।
1
'मील श्मील स्मील क्ष्मील निमेषणे' निमेषणं संकोचः । मीलति अमीलीतू मिमील मीलिता 'क्ते सेटत्वात् प्रमीला तन्द्रा । अनटि मीलनम् । ' मिलत् 'श्लेषणे' इत्यस्य तु मिलति अनटि मेलनम् । इमील तालव्यादिः श्मीलति अश्मीलीत् शिश्मील श्मीलिता । स्मील दन्त्यादिः स्मीलति अस्मीलीत् सिस्मल स्मीलिता । क्ष्मील क्ष्मीलति अक्ष्मीलीत् चिक्ष्मीलक्ष्मीलिता । 'पील प्रतिष्टम्भे' प्रतिष्टम्भो ३० रोपणम् पीलति अपीलीत् पिपील पीलिता । णौ के अपीपिलत् । नाम्युपान्त्येति के पीला अपिपूर्वाणके पिपीलकः पिपीलिका । पृषोदरादित्वादपेः पि: । 'णील वर्णे' वर्णोपलक्षितायां क्रियायां यथा श्वेतं नीति मरकतकान्त्या । 'पाठे० ' (२।३।९७ ) इति णस्य नत्वे नीलति णोपदेशत्वात् 'अदुपसर्ग ०' ( २।३।७७ ) इति णत्वे प्रणीलति अनीलीत् नीलिता अचि नीलम् 'नीलात्प्राण्यौषध्योः ' (२।४।२७ ) इति ङयां नीली गौः ओषधिश्च, अन्यत्र नीला शाटी । 'क्ताश्च ० ' (२।४।२८) इति वा ङयां नीली ३५ नीला उणादों 'श्रीकैपैनीलेर झुक्' (७६१) नीलङ्गः कृमिरंतर्जः सृगालश्च । 'शील समाधौ' समा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org