________________
जयपराजयव्यवस्था
५।११]
३३७ तस्यैवं निग्रहप्राप्तिः' इत्युक्तत्वात् । यदि पुनः परत्रं भूतदोषप्रकाशनात् जयः स्वात्मनि भूतदोषो (षा) विर्भावनाद् विपर्ययोऽपि स्यात् । अथ भूतदोषोद्भावनगुणेन तिरस्कारात् नासौ दोषः; तेन अस्य तिरस्कारात् कथमयं गुणः ?
किश्च, यदि अन्यात्मदोषप्रकाशनात् स्वदोषाः स्वात्मनि दोषात्मतां जहति ; तर्हि असि-' द्धादीनां हेत्वाभासानामन्यतमं तदाभासं स्वयमेवोच्चार्य निव्वरं (निर्भर) वक्तव्यम्-मया असि- ५ द्धोऽन्यो वा हेतुः प्रयुक्तोऽपि क्रिया (त्वया) नोद्भावित इति । तया च सस माह-(तथा च समम् । इत्याह-) 'वादिनः' इत्यादि । [वादि]नः पूर्वपक्षवतः तूष्णीभावाद् असाधनाङ्गवचनात् स्वपरपक्षयोः साधनाङ्ग यन्न भवति प्रतिज्ञाद्यदिसिद्धा (ज्ञाद्य सिद्धा) दि, तस्य वचनात् , न पुनः *"न साधनाङ्गवचनाद् असाधनाङ्गवचनात्" इति व्याख्यानम् , अस्य 'तूष्णींभावात्' इत्यनेन गतत्वात् । 'च' इति समुच्चये। निग्रहस्थानं पर्यन्ते यस्य जल्प[स्य] १० वादस्य तस्य परिसमाप्तौ सत्याम् । -
ननु वादिवत् प्रतिवादिनोऽपि तूष्णीभावे यत्किञ्चनभाषणभावे वा द्वयोः समत्वान्न तत्परिसमाप्तिरिति चेत् ; अवाह-भूत इत्यादि ।
[भूतदोषं समुदभाव्य जितवान् पुनरन्यथा ।
परिसमाप्तेस्तावतैवास्य कथं वादी निगृह्यते ॥११॥ तन्न सुभाषितम्-*"विजिगीषुणोभयं कर्त्तव्यं स्वपक्षसाधनं परपक्षदूषणं च"इति।]
भूतदोषं तूष्णींम्भावादिपरमार्थदोषम् उद्भाव्य (समुद्भाव्य) कथमुद्भाव्य ? इत्याह-जितवान् इति । यदि वा, तमु (समुदभाव्य वादी जितवान् यतः ततः पुनः पश्चाद् वितर्के च पुनः इति - [स्व]पक्षसिद्धिप्रतिपतमातः (द्धिं प्रतिपन्नवता) प्रतिवादी निगृह्यते । कुतः ? इत्याह-तावतैव भूतदोषोद्भावनमात्रेणैव [२७४ख] प्रस्या (अस्य) २० वादिनिग्रहरूपस्य परिसमाप्तः इति । अन्यथा तदपरिसमाप्तिप्रज्ञाकरेण (प्रकारेण) कथं वादी निगृह्यते न कथञ्चित् ।
तथाहि-ती प्रति तत्प्रयत्नः वादिनो निग्रहार्थः, प्रतिबोधनार्थः, सता (सभा)प्रतिबोधनार्थः, एवमेव वादिति (वा स्यादिति) चत्वारः पक्षः । तत्र आद्य पक्षे तद्वैफल्यम् ; अन्यत एव तन्निग्रहात्, तूष्णीम्भावादेरपि ठकप्रयोगाद्भावात् । द्वितीय तूष्णीम्भावादेर्निग्रहानुपपत्तेः । [न] २५ हि परप्रतिपादनाय कृतावासना (कृतौ असता) दोषमात्रेण परान () निग्रहेण योजयन्ति
(१) वादिनः। (२) प्रतिवादिनि । (३) पराजयोऽपि । (४) "अथवा तस्यैव साधनस्य यन्नाङ्ग प्रतिज्ञोपनयनिगमनादि तस्य असाधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं व्यर्थाभिधानात् ।" -वादन्या० पु०६१। (५) "अथवा सिद्धिः साधनं तदनं धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावहेतोः स साधनाङ्गः तद्व्यतिरेकेणापरस्याप्यजिज्ञासितस्य विशेषस्य शास्त्राश्रयव्याजादिभिः प्रक्षेपो मोषणं च परव्यामोहनानुभाषणशक्तिविघातादिहेतोः, तदप्यसाधनाङ्गवचनं वादिनो निग्रहस्थानमप्रस्तुताभिधानात् ।" -वादन्या० पृ० ६६ । (६) स्वपक्षसिद्धि प्रति ।
४३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org