________________
पू० पन्यासजी महाराजश्री भद्रंकरविजयजीगणिवर विरचित ग्रन्थप्रशस्तिरूपः ।
ग्रन्थकार - परम्परापरिचयः
शक्रश्रेणीमुकुटमणिभिः स्पृष्टपादारविन्दः, स्याद्वादशश्वरम जिनपो वर्धमानः श्रियोढः । ज्ञानानन्त्यो यतिततिलतापूर्वबीजं विरागः, भूयाद् भूत्यै सुकृतिकृतिनां शासनाधीश्वरोऽसौ ॥ १ ॥ तत्पट्टाभ्रे हिमरुगिव यो भासते कान्तकान्तिः, विद्याम्भोषिः प्रथितगणभृत्पंचमः संयताक्षः । प्रातर्येयस्त्रिदिवपतिवत्सत्सुधर्माश्रितः सः, हर्षाय स्तात्सहृदयहृदां १ श्री सुधर्मेशिता वै ॥ २ ॥ २ जम्बूः कम्बुज्ज्वळतर यश । स्तत्सुपट्टा जपूषा, नव्योढा भिर्जितसुभगतास्त्रर्गरम्भोर्वशीभिः । जद्दू स्त्रीभिः सुदृढमनसो यस्य यूनो मनो नो, वात्याभिर्वो वितरतु यथा मेरुकूटं स सौख्यम् ॥ ३॥
तत्पट्टमा कुशिखरिश्वयः श्रीलजम्बूपदेशाद्, दीक्षां प्राप्ताः प्रभवविभवो येऽभवन्पान्तु ते वः । अमूर्त्या कुमततिमिरं सूर्यदीप्त्येव नष्टं. तत्पट्टेोऽवतु सुमनसो व्यस्य शय्यम्भवः सः ॥४॥
Jain Education International
·
For Personal & Private Use Only
www.jainelibrary.org