________________
अध्याय-३
आजन्मापि जिनेश्वरस्य सदने बिम्बे जिनाभ्यर्चने, तीर्थानामभिवन्दने जिनमतव्यालेखनेऽलङ्कृतौ ।
श्रीमत्सूरि-महत्तरापद-जिनप्रव्राजनादौ शुभं,
धर्मार्थं व्ययतो धनं सफलतां यस्याऽगमद् धीमतः ।। १७ ॥
सुलब्धजन्मा, सदाकृतिर्धर्मविशुद्धकर्मा ।
स सिद्धनागः पुत्रोऽभवत् तस्य जनप्रसिद्धः, पुण्यानुभावाच्चसदा समृद्धः ॥१८॥ तस्मादपि दौस्थित्यात्, कुतोऽपि धवलक्कके समायातः । आस्ते स सिद्धनामा, तत्रापि जने गुणैः प्रथितः ॥१९॥ अन्यञ्च येन कारितमतिरम्यं भव्यजनमनोहारि । सीमन्धरजिनबिम्बं रमणीये मोढचैत्यगृहे ॥ २०॥
त्यागी भोगी देव-गुर्वादिभक्तो, जैने धर्मे प्रेमरागानुरक्तः । वार्द्धक्येऽभूदेक उद्योतनाह्नः पुत्रस्तस्य त्यक्तदुष्टद्विजिह्वः ॥ २१॥
श्रीनेमिचन्द्रसूरेर्वाक्यात् तदनु स्वशिष्यभणनाच्च । उद्योतनसच्छ्रावकविशेषसद्भक्तिवचनाच्च ॥२२॥
तत्रैव बृहद्गच्छे रत्नाकरसन्निभे प्रसूतेन । प्राकृतमणिकल्पेन, श्रुत- गुरुबहुमानसहितेन ॥ २३॥ श्रीपदसङ्गतनाम्ना, श्रीमज्जिनचन्द्रसूरिशिष्येण । रचिताऽऽम्रदेवमुनिपेन वृत्तिरेषा स्वबोधेन ॥२४॥ व्याख्याप्रज्ञप्ताविव, लब्धवरायामिहापि सद्वृत्तौ । श्रुतिसुखदवर्णरुचिरा, विचित्रगम - भङ्गरमणीया ॥ २५ ॥ सुव्यक्तमेकचत्वारिंशदनूना भवेयुरधिकाराः । तत्र सतानी च विचारश्रुता अग्र्यवृत्ताश्च ( ? ) ॥२६॥ सत्स्वपि नानारूपेषु पूर्वकविभिर्विशिष्टमतिविभवैः । रचितेषु शास्त्रविवरणकथाप्रबन्धेषु सरसेषु ॥२७॥ कीदृगिदं मत्काव्यं ? तदपि ग्राह्यं कृतप्रचुरकरुणैः । मयि वल्लभमाध्यस्थ्ये, माध्यस्थ्यगुणान्वितैः सद्भिः ||२८||
Jain Education International
"
For Personal & Private Use Only
२१
www.jainelibrary.org