________________
२२४
बृहद्गच्छ का इतिहास (५७) आदिनाथ-पंचतीर्थी :
संवत् १३३५ माघ सुदि १३ शुक्रे प्राग्वाटज्ञातीय श्रे० गोसलसुत साजणभार्या पदमु तत्पुत्रिकया खेतुश्राविकया स्वश्रेयोर्थं श्रीचन्द्रप्रभस्वामिबिंबं कारितं प्रतिष्ठित बृह० श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानन्दसूरिभिः ॥ (५८) शिलालेख ___ संवत् १३३५ माघ सुदि १३ शुक्रे प्राग्वाटज्ञातीय श्रे० वयजाभार्या- लूड तत्पु-----भार्यया अनुपमश्राविकया स्वश्रेयोर्थं मुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं बृह० श्रीपरमानंदसूरिभिः।। (५९) देवकुलिका का लेख
संवत् १३३५ वर्षे माघ सुदि १३ चंद्रावत्यां जालणभार्या -------- भार्या मोहिनीसुत सोहड भ्रातृसांगाकेन आत्मश्रेयोर्थं श्रीशांतिनाथबिंबं कारपितं प्रतिष्ठतं च वर्धमानसूरिभिः ।। (६०) अजितनाथः
ॐ । सं० १३३५ माघ सुदि------ शुक्रे प्राग्वाटज्ञा० श्रे० सोमाभार्या माल्हणिपुत्राः वयर श्रे० अजयसिंह छाडा सोढा भार्या वास्तिणि राज (*) ल छाडु धांधलदेवि सुहडादेविपुत्र वरदेव झांझण आसा कडुवा गुणपाल पेथाप्रभृतिसमस्तकुटुंबसहिताभ्यां छा (*) डा-सोढाभ्यां पितृ-मातृ-भ्रातृ अजाश्रेयोर्थं श्रीअजितस्वामिबिंब देवकुलिकासहितं कारितं प्रतिष्ठितं बृह० श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानन्दसूरिभिः ॥ शुभं भवतु ॥ (६१) शिलालेख ___ संवत् १३३७ वर्षे ज्येष्ठ सुदि १४ शुक्रे बृहद्गच्छीय श्रीचक्रेश्वरसूरिसंताने पूज्यश्रीसोमप्रभसूरिशिष्यैः श्रीवर्धमानसूरिभिः श्रीशांतिनाथबिंबं प्रतिष्ठितं कारितं श्रेष्ठि आसलभार्या मंदोदरी तत्पुत्र श्रेष्ठि गला भार्या शीलू तत्पुत्र मेहा तदनुजेन साहु खांखणेन निजकुटुंबश्रेयसे स्वकारितदेवकुलिकायां स्थापितं च ॥ मंगलमहाश्रीः । भद्रमस्तु । ५७. नेमिनाथ का मंदिर, कुंभारिया, वही, परिशिष्ट, लेखांक ३१. ५८. नेमिनाथ का मंदिर, कुंभारिया, वही, परिशिष्ट, लेखांक ३२. ५९. नेमिनाथ का मंदिर, आरासणा, अ०प्र० जै० ले०सं०, (आबू- भाग ५), लेखांक २९. ६०. नेमिनाथ का मंदिर, कुंभारिया, आ०अ० कु०, परिशिष्ट, लेखांक २६. तथा अ०प्र० जे०ले०सं०
(आबू, भाग ५), लेखांक २८. ६१. देवकुलिका का लेख, नेमिनाथ मंदिर, आरासणा, प्रा० जे०ले०सं०, भाग २, लेखांक २९२.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org