________________
बृहद्गच्छीय लेख समुच्चय
२२५ (६२) शिलालेख
संवत् १३३८ ज्येष्ठ सुदि १४ शनौ श्रीनेमिनाथचैत्ये बृहद्गच्छीय श्रीरत्नप्रभसूरिशिष्य श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानन्दसूरिभिः प्रतिष्ठितं प्राग्वाटज्ञातीय श्रे० शरणदेवभार्या सुहडदेवी तत्पुत्र श्रीवीरचंद्रभार्या सुषमिणिपुत्र पुना भार्या सोहगदेवी (पुत्र) आंबडभार्या अभयसिरि पुत्र बीजा खेता रावण भार्या हीरू पुत्र बोडसिंह भार्या जयतलदेवी प्रभृति स्वकुटुंबसहितैः रावणपुत्रैः स्वकीयसर्वजनानां श्रेयोऽर्थं श्रीवासुपूज्यदेवकुलिकासहितं कारितं प्रतिष्ठापितं च । (६३) चन्द्रप्रभः
संवत् १३३८ वर्षे ज्येष्ठ शुदि १४ शुक्रे बृ० श्रीकनकप्रभसूरिशिष्यैः श्रीदेवेन्द्रसूरिभिः श्रीचन्द्रप्रभस्वामिबिंबं प्रतिष्ठितं प्रा (*) ग्वाटज्ञातीय श्रे० शुभंकरभार्या संतोसपुत्र श्रे० पूर्णदेव पासदेवभार्या धनसिरिपुत्र श्रे० कुमरसिंहभार्या सील्हूपुत्र महं झांझणानुजमहं० (*) जगस तथा श्रे० पासदेवभार्या पद्मसिरिपुत्र श्रे० बूटा श्रे० लूगा इति महं झांझणपुत्र काल्हू महं जगसभार्या रूपिणिपुत्रकडूया वयजल अभयसिंह (*) पु० नागल जासल देवलप्रभृतिकुटुंबसमन्वितेन महं जगसाखे (ख्ये) न मातृ-पितृ-भ्रातृश्रेयो) बिंबं कारितं ॥ (६४) वासुपूज्यः
संवत् १३३८ वर्षे ज्येष्ठ सुदि १४ श्रीनेमिनाथचैत्ये बृहद्गच्छीय श्रीरत्नप्रभसूरिशिष्य श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानन्दसूरिभिः प्रतिष्ठितं प्राग्वाटज्ञातीय श्रे० शरणदेवभार्या सुहडदेवी तत्पुत्र श्रीवीरचन्द्रभार्या सुषमिणीपुत्र पुनाभार्या सोहगदेवी आंबडभार्या अभयसिरिपत्र बीजा खेता रावणभार्याहीरूपुत्र वोडसिंहभार्या जयतलदेवीप्रभृतिस्वकुटुंबसहितैः रावणपुत्रैः स्वकीयसर्वजनानां श्रेयोऽर्थं श्रीवासुपूज्य (देव) देवकुलिकासहितं प्रतिष्ठापित च ॥ (६५) शिलालेख
सं० १३३८ वर्षे ज्येष्ठ सुदि १४ शुक्रे श्रीनेमिनाथचैत्ये संविज्ञविहारिश्रीचक्रेश्वरसूरिसंताने श्रीजयसिंहसूरिशिष्य-श्रीसोमप्रभसूरिशिष्यैः श्रीवर्द्धमानसूरिभिः प्रतिष्ठितं। आरासण (णा) ६२. देवकुलिका का लेख, नेमिनाथ जिनालय, आरासणा, प्रा० ०ले०सं०, भाग २, लेखांक २९०.
विजय, पूर्वोक्त, लेखांक १५. ६३. आ०अ० कु०, लेखांक ३६. ६४. नेमिनाथ जी का मंदिर, आरासणा, अ०प्र०० ले०सं० (आबू, भाग ५), लेखांक ३२ तथा मुनि .
विशाल विजय, पूर्वोक्त, लेखांक १४. ६५. नेमिनाथ जी का मंदिर, आरासणा, अ०प्र०० ले०सं० (आबू, भाग ५), लेखांक ३१, मुनि
विशाल विजय, पूर्वोक्त, लेखांक १३.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org