________________
बृहद्गच्छीय लेख समुच्चय (५२) नेमिनाथ पंचतीर्थी
ॐ ।। सं० १३३१ ज्येष्ठ सुदि ११ श्रीबृहद्गच्छे प्राग्वाटवंशे सा० धणदेव संताने श्रे० छूहदेव पुत्र श्रे० सांति पुत्र श्रे० सालिग पुत्र श्रे० आमकुमार पुत्र श्रे० संकर पुत्र श्रे० चाहड भार्या रीठी पुत्र झांझणजगडाभ्यां सकलनिजकुटुम्बश्रेयसे श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं च श्रीपरमानन्दसूरिभिः ।।
(५३) तीर्थंकर - पंचतीर्थी :
सं० १३३४ वैशाख सुदि ५ गुरौ श्रे० गदा भार्या सुखमिणि सुत पस्ता तेजा भा। बिंबंकारिता प्रति श्री हरिभद्रसूरि शि० श्रीपरमाणंदसूरिभिः ॥
२२३
(५४) पार्श्वनाथ पंचतीर्थी :
११ सं० १३३४ वर्षे वैशाख सुदि १० श्रीबृहद्गच्छे श्रीधर्कटवंशे सा० देवचंद्र भार्या धणसिरी पुत्र सा० वानरेण भार्या लाडी पुत्र खेता तथा देदा पिथिमसीहु चांगदेव प्रभृति कुटुंब सहितेन पूर्वज श्रेयसे श्रीपार्श्वनाथ बिंबं कारिता प्रतिष्ठितं च श्रीजयदेवसूरि शिष्यैः श्रीमाणदेव (सूरिभि:)
(५५) सुपार्श्वनाथः
ॐ । संवत् १३३५ मार्ग वदि १३ सोमे पोषपुरवास्तव्य प्राग्वाटज्ञातीयठक्कर श्रीदेवसावडसंतानीय श्रे० सोमाभार्या जयतुपुत्र सादाभार्या लखमीपुत्र सालिगभार्या ( * ) कडूपुत्र खिताभार्या लूणीदेवीसहितेन सुपार्श्वबिंबं कारितं प्रतिष्ठितं बृहद्गच्छीय श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसूरिभिः श्रेष्ठिसोमासुत प्रा० छाडाकेन कारापितं ॥
(५६) आदिनाथः
संवत् १३३५ वर्षे माघ सुदि १३ शुक्रे श्रे० अभइभार्या अभयसिरिपुत्र कुलचन्द्रभार्या ललतुपुत्र बूटाभार्या सरसर तथा सुमणभार्या सीतूपुत्र सोहड नयणसी लूणं (*) सीह खेतसीह सोढलप्रमुखकुटुंबसमुदायेन श्री ऋषभबिंबं पित्रोः श्रेयार्थं कारितं प्रतिष्ठितं बृहद्गच्छ श्रीविजयसिंहसूरिसंताने श्रीश्रीचन्द्रसूरिशिष्यैः श्रीवर्द्धमानसूरिभिः ।।
५२. नेमिनाथ की धातु की प्रतिमा पर उत्कीर्ण लेख, पार्श्वनाथ मंदिर, बूंदी, प्र०ले०सं०, भाग १, लेखांक ८०. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै० ले०सं०, लेखांक १८४. ५४. वही, लेखांक १८५.
५३.
५५. नेमिनाथ का मंदिर, कुंभारिया, आ० अ० कु०, ५६. नेमिनाथ जिनालय, कुंभारिया, वही, परिशिष्ट, लेखांक २९.
Jain Education International
परिशिष्ट, लेखांक २७.
For Personal & Private Use Only
www.jainelibrary.org