________________
२२२
बृहद्गच्छ का इतिहास पूनिणि सुषमिणि भ्रा० श्रे० आदाभार्या आसमति पुत्र अमृतसीहभार्या राजल लघुभ्रातृ अभयसीह भार्या सोल्हू द्वि. वील्हूपुत्र खीमसीह सोमसीह पु० रयण फू० अमलबाइ वयजूचांदू श्रे० आदासुत अभयसीहेन पितृमातृश्रेयार्थं आदिनाथ जिनयुगलबिंबं कारित।। मंगलमस्तु श्रीश्रमणसंघस्य कारापकस्य च ॥ (४९) महावीर पंचतीर्थी : ___ॐ श्रे० शुभंकर भार्या देवुः तयोः पुत्रेण श्रे० सोमदेवेन भार्या पूनादेवि पुत्र वच्छ नागदेवादियुतेन आत्मश्रेयोर्थं श्रीवीरजिनबिंब कारितं । संवत १३१६ चैत्र वदि ६ भौमे श्रीबृहद्गच्छीय श्रीउद्योतनसूरिशिष्यैः श्रीहरिभद्रसूरिभिः प्रतिष्ठितं ॥ (५०) शिलालेख ___ॐ । संवत् १३२३ वर्षे माघशुक्लषष्ठयां ६ प्राग्वाटवंशोद्भवनिजसद्गुरुपदपद्मार्चनप्रणामरसिकः श्रे० माणिभद्रभार्या माऊ ( )सुत थिरदेव-निव्यूढसर्वज्ञपदाब्जसेव: श्रे० धामड: भार्या सच्छीलगुणाद्यलंकरणैर्निरवद्याद्या कुमरदेवि पु० आसचंद्र मोहिणि चाहिणि (*) सीतू द्वि० भार्या लाडी पु० कर्मिणि द्वि० जगसिंहः तद्भार्या प्र० सहज् द्वि० अनुपमा सु० पूर्णसिंहः सुहडादेवि वा० माल्हणि समस्तकुटुंबसहिताभ्यां आरासनाकरसरोवरराजहंससमानश्रीमन्नेमिजिनभुवने विमलशरन्निशाकराभ्यां श्रे० (*) कुमारसिंह जयसिंहाभ्यां स्वदोर्दण्डोपात्तवित्तेन शिवाय लेखितशासनमिव श्रीनंदीश्वरवरः कारितः ॥ तथा द्रव्यव्ययात् कृतमहामहोत्सवप्रतिष्ठायां समागतानेकग्रामनगरसंघसहितेन श्रीचंद्रगच्छगगनांगणभूषणपार्वणशरश्चंद्रसन्निभपूज्य (*) पदपद्मश्रीशांतिप्रभसूरिविनेय श्रीरत्नप्रभसूरितच्छिष्यविद्वञ्चक्रचूडामणि श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसूरिभिः प्रतिष्ठितः। मंगलमस्तु समस्तसंघस्य कारापकस्य च।। (५१) महावीर-पंचतीर्थी
सं० १३२७ फा०सु० ८ ---------- पलीवालज्ञातीय ---------- कुमरसिघ भार्या कुमरदेवि सुत सामंत भार्या सिंगारदेवि पित्रोः पुण्यार्थं --------- विक्रमसिंह ठ० लूणा ठ० सांगाकेन श्रीमहावीरबिंबं का०प्र० वडगच्छे कूबडे श्रीपडोचंद्रसूरिशिष्य श्रीमाणिक्यसूरिभिः।।
४९. शांतिनाथ मंदिर, नागौर, प्र०ले०सं०, भाग १, लेखांक ७०. ५०. आ० अ० कु. लेखांक २४. ५१. चौमुखीजी देरासर, अहमदाबाद, जै० धा०प्र० ले० सं०, भाग १, लेखांक १३७.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org