________________
१४०
बृहद्गच्छ का इतिहास १३. इतिश्रीबृहच्छांतिटीका समाप्ताः।। शुभं भवतु ॥ श्रीरस्तुः ॥
संवत् १६७६ वर्षे वैशाख मासे । शुक्लपक्षे । द्वितीयां तिथौ । च (च) द्रवासरे लिपिकृताः ॥ श्रीमन्नागपुरीपतपागच्छे ।। भ० श्रीश्रीमानकीर्तिसूरिस्तेषांपट्टे उ० श्रीहर्षकीर्ति । तशिख्य (ष्य) शिवराजेन लिखितमस्तिः। स्वपठनाय लेखक पाठक (:) श्रीरस्तु । H.R. Kapadia, Ed., Descriptive Catalogue of the Govt. Collections of Mss. Deposited at
B.O.R.I. Vol. XVIII, Part IV, p. 121. १४. संवत् १६५७ वर्षे आषाढ़ मासे शुक्लपक्ष। प्रतिपदायां तिथौ। सोमवारे। श्रीनागपुरमध्ये। पातसाहि
श्रीअकबर राज्ये। श्रीवर्धमानतीर्थे सुधास्वामिनोऽन्वये। कौटिकगणे। वइरीशाखायां। चन्द्रकुले। पूर्व श्रीमद्वृहद्गच्छे सांप्रतं प्राप्तनागपुरीय तपा इति प्रसिद्धावदाते। वादि श्री देवसूरिसंताने। भ० श्री चन्द्रकीर्तिसूरिवरास्तेषां । पट्टे सर्वत्र जेगीयमानकीर्ति भ० श्रीमानकीर्तिसूरिपुरंदरास्तेषां शिष्या आचार्य श्री श्री ५ अमरकीर्तिसूरयस्तेषां शिष्येण मुनिधर्माह्ययेन लिपीचक्रे। अमृतलाल मगनलालशाह, संपा०, श्रीप्रशस्तिसंग्रह, भाग २, प्रशस्ति क्रमांक ६२८, पृष्ठ १५९-६०.
New Catalogus Catalogorum, Vol I, P - 317. १६. देसाई, पूर्वोक्त, कंडिका ६४८.
P.Petrson : A Forth Report of Operation in Search of Sanskrit MSS, P. 118, No. 1348. १८. जैनलेखसंग्रह, भाग २, लेखांक १९२८. १९. श्रीवज्रसेनस्यगुरोस्त्रिषष्टि सारप्रबन्धस्फुटसद्गुणस्य ।।
शिष्येण चक्रे हरिणेयमिष्टा, सूक्तावली नेमिचरित्रकर्ता । कर्पूरप्रकर की प्रशस्ति; कर्पूरप्रकर, प्रकाशक- बालाभाई कलकभाई, मांडवीपोल, अहमदाबाद,
वि०सं० १९८२ २०. मोहनलाल दलीचन्द देसाई, जैनगूर्जरकविओ, द्वितीय संशोधित संस्करण, भाग ९, पृ० ९९,
पाद टिप्पणी १. २१-२२. द्रष्टव्य सन्दर्भ क्रमांक १ और २. २३. ग्रहभावप्रकाशाख्यं शास्त्रमेतत्प्रकाशितम्।
लोकानामुपकाराय श्रीपद्मप्रभुसूरिभिः।।१७०॥ भुवनदीपक का अन्तिम श्लोक, प्रकाशक- वेंकटेश्वर प्रेस, बम्बई वि०सं०१९९६ / ई०स० १९३९.
५.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org