________________
अध्याय-७
१३९
तैरियं पद्मचन्द्राह्वोपाध्यायाभ्यर्थना कृता । शुभा सुबोधिकानाम्नी श्रीसास्वतदीपिका।।७।। श्रीचन्द्रकीर्तिसूरीन्द्रपादाम्भोजमधुकरः। श्रीहर्षकीर्तिरिमां टीकां प्रथमादर्शकेऽलिखत् ॥८॥ अज्ञातध्वान्तविध्वंसविधाने दीपिकानिभा। दीपिकेयं विजयतां वाच्यमाना बुधैश्चिरम् ।।९।। स्वल्पस्य सिद्धस्य सुबोधकस्य सारस्वतव्याकरणस्य टीकाम् । सुबोधिकाख्यां रचयाञ्चकार सूरीश्वरः श्रीप्रभुचन्द्रकीर्तिः।।१०।। गुण-पक्ष-कला (१६२३) संख्ये वर्षे विक्रमभूपतेः। टीका सारस्वतस्येषा सुगमार्था विनिर्मिता ॥११॥ इति श्रीमन्नागपुरीयतपागच्छाधिराजभट्टारकश्रीचन्द्रकीर्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका समाप्ता ॥ अस्मिन् समाप्ते समाप्तोऽयमिति ग्रन्थः।
A.P. Shah, Ibid, Part II, No. 5974, pp. 376-377. ८. मोहनलाल दलीचन्द देसाई, जैनसाहित्यनो संक्षिप्त इतिहास, कंडिका ८५७.
वही, कंडिका ८७२. स्वस्ति श्रीमति सत्प्रभावकलिते विद्वद्गणालंकृते श्रीमन्नागपुरीयसंज्ञकतपागच्छे प्रसिद्ध भुवि। जाग्रद्भारतिसुप्रसादसुरभिस्फारस्फुरत्तेजसि सूरीन्द्रप्रवरे चिरं विजयिनि श्रीचन्द्रकीर्तिप्रभौ ॥१॥ नित्यं तेऽत्र जयन्ति गणैर्मान्याः समासादित (?) क्षेत्राधीशवराश्च पाठकवरा: श्रीपद्मचन्द्राभिधाः।। तच्छिष्योत्तमभावचन्द्रवचसा सारस्वतस्य स्फुटां टीकां चारुविचारसाररुचिरां गोपालभट्टो व्यधात् ।।२।।
A.P. Shah, Ibid, Part IV, P- 94-95. No. 954. ११. तैरियं पद्मचन्द्राह्वोपाध्यायाभ्यर्थना कृता। ___ शुभा सुबोधिकानाम्नी श्रीसारस्वतदीपिका।।६।।
सारस्वतव्याकरणदीपिका की प्रशस्ति, द्रष्टव्य - सन्दर्भ क्रमांक ७. १२. श्रीमन्नागपुरीयकाह्वयतपागच्छाधिपाः सत्क्रिया:
सूरिश्रीप्रभचन्द्रकीर्त्तिगुरवस्तेषां विनेयो वरः। वाच्यः पाठक हर्षकीतिरकरोत् कल्याणसास्तवे, मेधामन्दिर देवसुन्दरमहोपाध्यायराजो महान् ॥१॥ यत्किंचिन्मतिमन्दत्वात् यच्चात्रानवधानतः। व्याख्यातं वैपरीत्येन तद् विशोध्यं विचक्षणैः।।२।। A.P. Shah, Ibid, Part I, No. 1671, pp. 97-98.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org