________________
१३८
बृहद्गच्छ का इतिहास सारस्वतव्याकरणदीपिका की प्रशस्ति A.P. Shah, Ed., Catalogue of Sanskrit and Prakrit Mss, Muni Punya Vijayajis Collection, Part II, pp. 376-377. (ब) “नागपुरीयतपागच्छपट्टावली' मुनि जिनविजय, संपा० विविधगच्छीयपट्टावलीसंग्रह, पृष्ठ
४८-५२. (स) “नागपुरीयतपागच्छपट्टावली' मोहनलाल दलीचन्द देसाई, जैनगूर्जरकविओ, नवीनसंस्करण,
संपा०- डॉ० जयन्त कोठारी, भाग ९, पृष्ठ ९८-१०५. ३. महोपाध्याय विनयसागर, संपा० प्रतिष्ठालेखसंग्रह, भाग १, लेखांक ८६५.
वही, लेखांक ९९४. ५. वही, लेखांक ९९५.
वही, लेखांक १०९२ सारस्वतव्याकरणदीपिका की प्रशस्ति : सुबोधिकयां क्लुप्तायां सूरिश्रीचन्द्रकीर्तिभिः, कृत्प्रत्ययानां व्याख्यानं बभूव सुमनोहरम् ॥१॥ तीर्थे वीरजिनेश्वरस्य विदिते श्रीकौटिकाख्ये, गणे श्रीमच्चान्द्रकुले बटोद्भवबृहद्गच्छे गरिम्नान्विते। श्रीमन्नागपुरीयकाह्वयतपाप्राप्तावदातेऽधुना, स्फूर्जद्भरिगुणान्विता गणधरश्रेणी सदा राजते ॥२॥ वर्षे वेद-मुनीन्द्र-शङ्कर (११७४) मिते श्रीदेवसूरिः प्रभुः। जज्ञेऽभूत् तदनु प्रसिद्धमहिमा पद्मप्रभः सूरिराट्। तत्पट्टे प्रथितःप्रसन्नशशिभृत सूरिः सतामादिमः। सूरीन्द्रास्तदनन्तरं गुणसमुद्राह्वा बभूवुर्बुधाः।।३।। तत्पट्टे जयशेखराख्यसुगुरुः श्रीवज्रसेनस्ततस्तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियोद्योतकः । तत्पट्टे प्रभुरत्नशेखरगुरुः सूरीश्वराणां वरस्तत्पट्टाम्बुधिपूर्णचन्द्रसदृशः श्रीपूर्णचन्द्रप्रभुः॥४॥ तत्पट्टेऽजनि प्रेमहंससुगुरुः सर्वत्र जाग्रद्यशाः आचार्या अपि रत्नसागरवरास्तत्पट्टपद्मार्यमा। श्रीमान् हेमसमुद्रसूरिरभवच्छ्रीहेमरत्नस्ततस्तत्पट्टे प्रभुसोमरत्नगुरवः सूरीश्वराः सद्गुणाः।।५।। तत्पट्टोदयशैलहेलिरमलश्रीजेसवालान्वयाऽलङ्कारः कलिकालदर्पदमन: श्रीराजरत्नप्रभुः। तत्पट्टे जितविश्ववादिनिवहा गच्छाधिपाः संप्रतिसूरिश्रीप्रभुचन्द्रकीर्तिगुरवो गाम्भीर्यधैयाश्रयाः ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org