________________
११५. बलदेवमुणिगोयरसंखोभविहाणपव्वं ।
अह सो बलदेवमुणी, छट्ठववासे तओ वइक्वन्ते । पविसइ सन्दणथलि, महापुरं पारणट्ठाए ॥१॥ मत्तगयलीलगामी, सरयरवी चेव कन्तिसंजुत्तो । दिट्ठो नयरिजणेणं, अच्चब्भुयरूवसंठाणो ॥२॥ तं पेच्छिऊण एन्तं, विणिग्गओ अहिमुहो जणसमूहो । वेढेइ पउमणाहं, साहुक्कारं विमुञ्चन्तो ॥३॥ जंपइ जणो समत्थो, अहो हु तवसंजमेण रूवेणं । नरसुन्दरेण सयलं, एएण अलंकियं भुवणं ॥४॥ वच्चइ जुगन्तदिट्ठी, पसन्तकलुसासओ पलम्बभुओ।अच्चब्भुयरूवधरो, संपइ एसो जयाणन्दो ॥५॥ पविसइ तं वरनयरिं, वन्दिज्जन्तो य सव्वलोएणं । उक्कीलिय-णच्चण -वग्गणाइ अहियं कुणन्तेणं ॥६॥ नयरी पविट्ठ सन्ते, जहक्कम समयचेट्ठिए रामे । पडिपूरिया समत्था, रत्थामग्गा जणवएणं ॥७॥ वरकणयभायणत्थं, एयं आणेहि पायसं सिग्धं । सयरं दहिं च दुद्धं, तूरन्तो कुणसु साहीणं ॥८॥ कप्पूरसुरहिगन्धा, बद्धा गुलसक्कराइसु मणोज्जा ।आणेहि मोदगा इह, सिग्धं चिय परमरसजुत्ता ॥९॥ थालेसु वट्टएसु य, कञ्चणपत्तीसु तत्थ नारीओ । उवणेन्ति वराहारं, मुणिस्स दढभत्तिजुत्ताओ ॥१०॥ आबद्धपरियरा वि य, केइ नरा सुरभिगन्धजलपुण्णा । उवणेन्ति कणयकलसे, अन्नोन्नं चेव लङ्घन्ता ॥११॥
|| ११५. बलदेवमुनिगोचरसंक्षोभविधान पर्वम् । अथ स बलदेवमुनिः षष्टोपवासे ततो व्यतीक्रान्ते । प्रविशति स्यन्दनस्थलि महापुरिं पारणार्थे ॥१॥ मत्तगजलीलागामी शरदरविरिव कान्तिसंयुक्त: । दृष्ये नगरिजनेनात्यद्भूतरुपसंस्थानः ॥२॥ तं दृष्ट्वाऽऽयान्तं विनिर्गतोऽभिमुखो जनसमूहः । वेष्टयति पद्मनाभं साधुकारं विमुञ्चन् ॥३॥ जल्पति जनः समस्तोऽहो खलु तप:संयमेन रुपेण । नरसुन्दरेण सकलमेतेनालङ्कृतं भुवनम् ॥४॥ व्रजति युगान्तर्दृष्टिः प्रशान्तकलुषाशयः प्रलम्बभुजः । अत्यद्भूतरुपधरः संप्रत्येष जगदानन्दः ।।५।। प्रविशति तां वरनगरिं वन्द्यमानश्च सर्वलोकेन । उत्क्रीडित-नर्तन-वल्गनादि अधिकं कुर्वता ॥६॥ नगरिं प्रविष्टे सति यथाकर्म समयचेष्टिते रामे । प्रतिपूरिताः समस्ता रथ्यामार्गा जनपदेन ॥७॥ वरकनकभाजनस्थमेतदानय पायसं शीघ्रम् । शर्करं दधि च दुग्धं त्वरन्कुरु स्वाधीनम् ॥८॥ कर्पूर सुरभिगन्धा बद्धा गुडशर्करादिभि मनोज्ञाः । आनयमोदका इह शीघ्रमेव परमरसयुक्ताः ॥९॥ स्थालेषु वर्तकेषु च कञ्चनपात्रिषु तत्र नार्यः । उपानयन्ति वराहारं मुने दृढभक्तियुताः ॥१०॥ आबद्धपरिकरा अपि च केचिन्नरा सुरभिगन्धजलपूर्णान् । उपानयन्ति कञ्चनकलशानन्योन्यमेव लड्ययन्तः ॥११॥
१. तओ अइ०-प्रत्य० । २. संपिच्छिऊण-प्रत्य० ।३. णयमंदिरेण-प्रत्य० । ४. उवकीलिय-णच्चण-वनणाति-प्रत्य० ।५.०ण-गायणाइ-प्रत्य०।१.
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org