________________
हणुवणिव्वाणगमणपव्वं - १०८ / १२-३८
जिएस, ठाणं तिलतुसतिभागमेत्तं पि । जत्थ न कीलइ, मच्चू, सच्छन्दो सुरवरेहिं पि ॥ २५ ॥ जइ देवाण वि एसा, चवणावत्था उ हवइ सव्वाणं । अम्हारिसाण संपइ, का एत्थ कहा मणूसाणं ? ॥२६॥ वुब्भन्ति जत्थ हत्थी, मत्ता गिरिसिहरसन्निहा गरुया । तो
एत्थ किं व भण्णइ ?, पढमं चिय अवहिया ससया ॥२७॥ अन्नाणमोहिएणं, पञ्चिन्दियवसगएण जीवेणं । तं नत्थि महादुक्खं, जं नऽणुहूयं भमन्तेणं ॥ २८ ॥ महिलाकरेणुयाणं, लुद्धो घरवारिनियलपडिबद्धो । अणुहवइ तत्थ दुक्खं, पुरिसगओ वम्महासत्तो ॥२९॥ पासेण पञ्जरेण य, बज्झन्ति चउप्पया य पक्खी य । इह जुवइपञ्जरेणं, बद्धा पुरिसा किलिस्सन्ति ॥३०॥ किंपागफलसरिच्छा, भोगा पमुहें हवन्ति गुलमहुरा । ते चेव उ परिणामे, जायन्ति य विसमविससरिसा ॥३१॥ तं जाणिऊण एवं असासयं अद्भुवं चलं जीयं । अवहत्थिऊण भोगे, पव्वज्जं गिरिहमो अज्जं ॥३२॥ एयाणि य अन्नाणि य, परिचिन्तेन्तस्स पवणपुत्तस्स । रयणी कमेण झीणा, पभासयन्तो रवी उड़ओ ॥३३॥ पडिबुद्धो पवणसुओ, भणइ तओ परियणं पियाओ य । धम्माभिमुहस्स महं, निसुणेह परिप्फुडं वयणं ॥३४॥ वसिऊण सुइरकालं, माणुसजम्मम्मि बन्धवेहिं समं । अवसेण विप्पओगो, हवइ य मा अद्धि कुणह ॥ ३५ ॥ ताहे भणन्ति हणुवं, महिलाओ महुरमम्मणगिराओ । मा मुञ्चसु नाह! तुमं, अम्हे एत्थं असरणाओ ॥३६॥ भाइ तओ हणुवन्तो, परिहिण्डन्तस्स मज्झ संसारे । महिलाण सहस्साई, गयाई कालेण बहुयाई ॥३७॥ नय माया नेव पिया, न पुत्तदारा इहं मरन्तस्स । पुरिसस्स परित्ताणं, न कुणन्ति जहा कुणइ धम्मो ॥ ३८ ॥
तन्नास्ति जगति सकले स्थानं तिलतुषत्रिभागमात्रमपि । यत्र न क्रीडति मृत्युः स्वच्छन्दः सुरवरैरपि ॥२५॥ यदि देवानामप्येषा च्यवनावस्था तु भवति सर्वेषाम् । अस्मादृशानां संप्रति कात्र कथा मनुष्याणाम् ? ॥२६॥ उद्यन्ते यत्र हस्तिन: मत्ताः गिरिशित्वरसन्निभा गरुका: । ततोऽत्र किं वा भण्यते, प्रथमभेव अवहिता शशका : ॥२७॥ अज्ञानमोहितेन पञ्चेन्द्रियवशगतेन जीवेन । तन्नास्ति महादुःखं यन्नानुभूतं भ्रमता ॥२८॥ महिलाकरेणुकायां लुब्धो गृहवारिनिगडप्रतिबद्धः । अनुभवति तत्र दुःखं पुरुषगजः कामासक्तः ॥ २९॥ पाशेन पञ्जरेण च बध्नन्ति चतुष्पदाश्च पक्षिनश्च । इह युवतिपञ्जरेण, बद्धा पुरुषा क्लेशयन्ति ॥३०॥ किम्पाकफलसदृशा भोगाः प्रमुखे भवन्ति गुडमधुराः । त एव तु परिणामे ज्ञायन्ते च विषमविषसदृशाः ||३१|| तज्ज्ञात्वैवमशाश्वतमध्रुवं चलं जीवितम् । अपहस्तयित्वा भोगान्प्रव्रज्यां गृह्णाम्यद्यः ||३२| एतानि चान्यानि च परिचिन्तयतः पवनपुत्रस्य । रजनी क्रमेण क्षीणा प्रभासमानो रविरुदितः ॥३३॥ प्रतिबुद्धः पवनसुतो भणति ततः परिजनं प्रियाश्च । धर्माभिमुखस्य मम निश्रुणुत परिस्फुटं वचनम् ॥३४॥ उषित्वा सुचिरकालं मनुष्यजन्मनि बान्धवैः समम् । अवशेन विप्रयोगो भवति च माऽधृतिं कुरुत ॥३५॥ तदा भणन्ति हनुमन्तं महिलाः मधुरमन्मनगिराः । मामुञ्च नाथ ! त्वमस्मानत्राशरणाः ||३६|| भणति ततो हनुमान् परिहिण्ड मानस्य मम संसारे । महिलानां सहस्राणि गतानि कालेन बहूनि ॥३७॥ न च माता नैव पिता न पुत्रदारा इह म्रियमाणस्य । पुरुषस्य परित्राणं न कुर्वन्ति यथा करोति धर्मः ॥३८॥
I
१. गुणम० मु० ।
Jain Education International
६८१
For Personal & Private Use Only
www.jainelibrary.org