________________
विसल्लापुव्वभवकित्तणपव्वं-६३/५१-७२
४६३ वायुरोगोत्पत्तिकारणम् - गयपुरनयरनिवासी, विझो नामेण बहुधणापुण्णो । भण्डं घेत्तूण गओ, साएयपुरि महिसएहिं ॥३॥ सो तत्थ मासमेगं, अच्छइ भण्डस्स कारणे सेट्ठी । ताव य से वरमहिसो, पडिओ भाराइरेगेणं ॥६४॥ कम्मपरिनिज्जराए, मओ य पवणासुरो समुप्पन्नो । सेयंकरपुरसामी, पवणावत्तो त्ति नामेणं ॥६५॥ अवहिविसएण देवो, नाऊणं पुव्वजम्मसंबन्धं । ताहे जणस्स सिग्धं, चिन्तेइ वहं परमरुट्ठो ॥६६॥ जो सो मज्झ जणवओ, पायं ठविऊण उत्तमङ्गम्मि । वच्चन्तओ य लोगो, तस्स फुडं निग्गरं काहं ॥१७॥ एव परिचिन्तिऊणं, सहसा देसे पुरे य आरुट्ठो । देवो पउञ्जइ तओ, बहुरोगसमुब्भवं वाउं ॥६८॥ सो तारिसो उपवणो, बहुरोगसमुब्भवो विसल्लाए । नीओ खणेण पलयं, तेणं चिय ण्हाणसलिलेणं ॥६९॥ भरहस्स जहा सिटुं, साहूणं सव्वभूयसरणेणं । भरहेण वि मज्झ पहू, मए वि तुझं समक्खायं ॥७०॥ अहिसेयजलं तीए, तुरियं आणेह तत्थ गन्तूणं । जीवइ तेण कुमारो, न पुणो अन्नेण भेएणं ॥७१॥
अहो ! नराणं तु समत्थलोए, अवट्ठियाणं पि हु मच्चुमग्गे। समज्जियं जं विमलं तु कम्मं, करेइ ताणं सरणं च खिप्पं ॥७२॥ ॥ इय पउमचरिए विसल्लापुव्वभवाणुकित्तणं नाम तिसटुं पव्वं समत्तं ॥
वायुरोगोत्पत्तिकारणम्गजपुरनगरनिवासी विंध्यो नाम्ना बहुधनापूर्णः । भाण्डं गृहीत्वा गतः साकेतपुरिं महिषिभिः ॥६३॥ स तत्र मासमेकमास्ते भाण्डस्य कारणे श्रेष्ठिः । तावच्च तस्य वरमहिषः पतितो भारातिरेकेण ॥६४|| कर्मपरिनिर्जरया मृतश्च पवनासुरः समुत्पन्नः । श्रेयंकरपुरस्वामी पवनावत इति नाम्ना ॥६५॥ अवधिविषयेण देवो ज्ञात्वा पूर्वजन्मसम्बन्धम् । तदा जनस्य शीघ्रं चिन्तयति वधं परमरुष्टः ॥६६॥ यः स मम जनपद: पादं स्थापयित्वोत्तमाङ्गे व्रजंश्च लोकस्तस्य स्फुटं निग्रहं करिष्ये ॥६७॥ एवं परिचिन्त्य सहसा देशे च पुरे चारुष्टः । देवः पर्युञ्जति ततो बहुरोगसमुद्भवं वायुम् ॥६८॥ स तादृशस्तु पवनो बहुरोग समुद्भवो विशल्यायाः । नीतः क्षणेन प्रलयं तेनैव स्नानसलिलेन ॥६९।। भरतस्य यथा शिष्टं साधुना सर्वभूतशरणेन । भरतेनापि मम प्रभो ! मयाऽपि त्वां समाख्यातम् ॥७०।। अभिषेकजलं तस्यास्त्वरितमानय तत्र गत्वा । जीवति तेन कुमारो न पुनरन्येन भेदेन ॥७१।।
अहो ! नराणां तु समस्तलोक अवस्थितानामपि हु मृत्युमार्गे ।
समर्जितो यद्विमलं तु कर्म करोति त्राणं शरणं च क्षिप्रम् ॥७२।। ॥इथि पद्मचरिते विशल्यापूर्वभवानुकीर्तनं नाम त्रिषष्टितमं पर्वं समाप्तम् ॥
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org