________________
४५३
सत्तिसंपायपव्वं -६१/४०-६५ एयन्तरम्मि समरे, बिभीसणं भणइ दहमुहो रुट्ठो । विसहसु पहारमेक्कं, जइ रणकण्डं समुव्वहसि ॥५३॥ तेण वि य धीरमइणा, भणिओ एक्केण किं व पहरेणं ? । होऊण अप्पमत्तो, आहणसु मए जहिच्छाए ॥५४॥ सो एवभणियमेत्तो, घत्तइ सूलं सहोयरस्स रणे । तं पि य सरेहि एन्तं, रामकणिट्ठो निवारेइ ॥५५॥ दतॄण निरागरियं, सूलं लंकाहिवो परमरुट्ठो । गेण्हइ अमोहविजयं, सत्तिं उक्का इव जलन्ती ॥५६॥ ताव य जलहरसामं, पेच्छइ गरुडद्धयं ठियं पुरओ । वित्थिण्णविउलवच्छं, पलम्बबाहुं महापुरिसं ॥५७॥ तं भणइ रक्खसवई, अन्नस्स मए समुज्जयं सत्यं । को तुज्झ आहिगारो, धट्ठ ! ममं ठाविउं पुरओ ? ॥५८॥ जइ वा इच्छसि मरिउं, लक्खण ! इह भडसमूहसंघट्टे । तो ठाहि सवडहुत्तो, विसहसु सत्तीपहारं मे ॥५९॥ ओसारिऊण एत्तो, विहीसणं लक्खणो सह रिऊणं । जुज्झइ रणे महप्पा, दढववसाओ भयविमुक्को ॥६०॥ अह रावणेण सत्ती, मुक्का जालाफुलिङ्गनियरोहा । गन्तूण लक्खणं सा, भिन्दइ वच्छत्थलाभोगे ॥६१॥ सो तेण पहारेणं, सोमित्ती तिव्ववेयणुम्हविओ । मुच्छानिमीलियच्छो, धस त्ति धरणीयले पडिओ ॥६२॥ एयन्तरम्मि रामो, पडियं दट्ठण लक्खणं समरे । अह जुज्झिउं पवत्तो, 'समयं विज्जाहरिंदेहिं ॥३॥
सो तेण तक्खणं चिय, दसाणणो छिन्नचावधयकवओ।
विरहो कओ य माणी, चलणेसु ठिओ धरणिवतु ॥६४॥ अन्नं रहं विलग्गो, जाव य धणुयं लएइ तूरन्तो । ताव च्चिय दहवयणो, पउमेण कओ रणे विरहो ॥६५॥ एतदन्तरे समरे बिभीषणं भणति दशमुखो रुष्टः । विसहस्व प्रहारमेकं यदि रणकण्डूं समुद्वहसि ॥५३।। तेनापि च धीरमतिना भणित एकेन किं वा प्रहारेण ? । भूत्वाऽप्रमत्त आजहि मां यथेच्छया ॥५४॥ स एवं भणितमात्रे क्षिपति शूलं सहोदरस्य रणे । तदपि च शरैरायान्तं रामकनिष्ठो निवारयति ॥५५॥ दृष्ट्वा निराकृतं शूलं लकाधिपः परमरुष्टः । गृह्णात्यमोघविजयां शक्तिमुल्कामिव ज्वलन्तीम् ॥५६॥ तावच्च जलघरश्यामं पश्यति गरुडध्वजं स्थितं पुरतः । विस्तीर्ण विपुलवक्षः प्रलम्बबाहुं महापुरुषम् ॥५७|| तं भणति राक्षसपतिरन्यस्य मया समुद्यतं शस्त्रम् । कस्तवाधिकारो धृष्ट ! मम स्थातुं पुरतः ? ॥५८॥ यदि वेच्छसि मर्तुं लक्ष्मण ! इह भटसमूहसंघट्टे । ततस्तिष्ठाभिमुखो विसहस्व शक्तिप्रहारं मम ॥५९।। अपसार्येतो विभीषणं लक्ष्मणः सहरिपुणा । युध्यते रणे महात्मा दृढव्यवसायो भयविमुक्तः ॥६०॥ अथ रावणेन शक्तिर्मुक्ता ज्वालास्फुलिंगनिजरोधा । गत्वा लक्ष्मणं सा भिन्दति वक्षःस्थलाभोगे ॥६१॥ स तेन प्रहारेण सौमित्रिस्तीव्रवेदनोष्मापितो । मुर्छानिमिलिताक्ष: धसिति धरतीतले पतितः ॥६२।। एतदन्तरे राम ! पतितं दृष्ट्वा लक्ष्मणं समरे। अथ योद्धं प्रवृतः समकं विद्याधरेन्द्रेण ॥६३॥ स तेन तत्क्षणमेव दशाननश्च्छिनचापध्वजकवचः । विरथः कृतश्च मानी चरणाभ्यां स्थितो धरणीपृष्टे ॥६४|| अन्यं रथं विलग्नो याववच्च धनुकं लाति त्वरमाणः । तावदेव दशवदनः पद्मेन कृतो रणे विरथः ॥६५॥
१. समयं चिय रक्खसिदेणं-मु० । पउम. भा-३/५
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org