________________
हत्थ-पहत्थवहणपव्वं-५७/१-२४
४३७ लोलो विकलो कालो, कलिङ्ग-चंडंसु-उज्झिओ कीलो । भीमो भीमरहो वि य, तरङ्गतिलओ सुसेलो य ॥१२॥ तरलो बली य धम्मो, मणहरणो महसुहो पमत्तो य । मद्दो मत्तो सारो, रयणजडी दूसणो कोणो ॥१३॥ अह भूसणो य वियडो, विराहिओ मणुरणो खणक्खेवो । नक्खत्तलुद्धनामो, विजओ य जओ य संगामो ॥१४॥ खेओ तहा-ऽरिविजओ, सुहडा नक्खत्तमालमाईया । एए रहेसु सिग्धं, विणिग्गया आसजुत्तेसु ॥१५॥ तडिवाहो मरुवाहो, रविमाणो जलयवाहणो भाणू । राया पयण्डमाली, रहेसु घणसन्निभेसु इमे ॥१६॥ जोइप्पभं विमाणं, तं चेव बिभीसणो समारूढो । अन्ने वि एवमाई, भणामि सुहडा समासेणं ॥१७॥ कन्तो य जुज्झवन्तो, अह कोमुइनन्दणो य वसभो य । कोलाहलो य सूरो, पभाविओ साहुवच्छल्लो ॥१८॥ जिणपेम्मो रहयन्दो, जसोयरो सागरो य जिणनामो । सुहडा य जिणमयाई, एए वि विमाणमारूढा ॥१९॥ पउमो सोमित्ती वि य, सुग्गीवो जणयनन्दणो चेव । एए नरिन्दवसभा, सविमाणा संठिया गयणे ॥२०॥ नाणाउहगहियकरा, नाणाविहवाहणेसु आरूढा । लङ्काहिमुहा चलिया, कइद्धया सहरिसुच्छाहा ॥२१॥ एत्तो समाहयाइं, उभयबलेसु वि महन्ततूराई । पडुपडह-भेरि-झल्लरि-काहल-तिमिलाउलरवाई ॥२२॥ भम्भा- मुइङ्ग-डमरुय-ढक्का-हुंकार-सङ्खपउराई । खरमुहि-हुडुक्क-पावय-कंसालयतिव्वसद्दाइं ॥२३॥ गय-तुरय-केसरीणं, सद्दो वित्थरड् महिस-वसहाणं । मयपक्खीण बहुविहो, कायरपुरिसाण भयजणणो ॥२४॥ लोलो विकलः कालः कलिङ्ग:चंडांशूज्झितः कीलः । भीमो भीमरथोऽपि च तरङ्गतिलकः सुशैलश्च ॥१२॥ तरलो बली च धर्मो मनोहरणो महासुखः प्रमत्तश्च । मदोन्मतः सारो रत्नजटी दूषणः कोणः ॥१३॥ अथ भूषणश्च विकटो विराधितो मनुरणः क्षणक्षेपः । नक्षत्र लुब्धनामा विजयश्च जयश्च संग्रामः ॥१४॥ खेद स्तथारिविजयः सुभटा नक्षत्रमालादयः । एते रथैः शीघ्रं विनिर्गता अश्वयुक्तैः ॥१५॥ तडिद्वाहो मरुद्वाहो रविमानो जलदवाहनो भानुः । राजा प्रचण्डमाली रथै घनसन्निभैरिमे ॥१६॥ ज्योतिष्प्रभविमानं तमेव बिभीषणः समारुढः । अन्येऽप्येवमादयो भणामि सुभटाः समासेन ॥१७॥ कान्तश्च युद्धवानथ कौमुदीनन्दनश्च वृषभश्च । कोलाहलश्च शूरः प्रभावितः साधुवत्सलः ॥१८॥ जिनप्रेमो रथचन्द्रो यथोधरः सागरश्च जिननामः । सुभटाश्च जिनमतादय एत अपि विमानारुढाः ॥१९॥ पद्मः सौमित्रिरपि च सुग्रीवो जनकनन्दन एव । एते नरेन्द्रवृषभाः सविमानाः संस्थिता गगने ॥२०॥ नानायुधगृहीतकरा नानाविधवाहनेष्वारुढाः । लकाभिमुखाश्चलिताः कपिध्वजाः सहर्षोत्साहाः ॥२१॥ इतः समाहतान्युभयबलेष्वपि महातूर्याणि । पटुपटह-भेरी-झल्लरि-काहल-तिमिलाकुलरवाणि ॥२२॥ भम्भा-मृदङ्ग-डमरुक-ढक्का-हुंकारशङ्खप्रचुराणि । खरमुखी हुडुक्क-पावक-कांस्यालतीव्रशब्दानि ।।२३।। गज-तुरग-केसरीणां शब्दो विस्तरति महिषवृषभानाम् । मृगपक्षीणां बहुविध: कातरपुरुषाणां भयजनकः ॥२४॥
१. मुइङ्गमद्दलढक्का-प्रत्य० ।
पउम. भा-३/४
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org