________________
४३१
बिभीसणसमागमपव्वं -५५/३८-६० नाणाविहकयचिन्धं, नाणाविहगय-तुरङ्ग-पाइक्कं । दिटुंचिय एज्जन्तं, वाणरसेन्नं निसियरेहिं ॥५१॥ अह भाणुसरिसवण्णा, मेहनिहा गयणवल्लभा कणया । गन्धव्वगीयनयरा, सूरा तह कप्पवासी य ॥५२॥ सीहपुरा सोहा वि य, गीयपुरा मन्दिरा य बहुणाया । लच्छीपुरा य किन्नर-गीया य तहा महासेला ॥५३॥ सुरणेउरा य मलया, सिरिमन्ता सिरिपहा य सिरिनिलया । ससिनाया य रिवुजया, मत्तण्डा भाविसाला य ॥५४॥ आणन्दा परिखेया, जोइसदण्डा जयास-रयणपुरा । जे एव पुराहिवई, अन्ने वि समागया सुहडा ॥५५॥ एए अन्ने य बहू, अहियं सन्नाह-आउहाईसु । पूएइ रक्खसवई, पिया व पुत्ते सिणेहेणं ॥५६॥ अक्खोहिणी सहस्सा, हवन्ति चत्तारि बहुजणुद्दिट्ठा । रावणबलस्स एवं, मगहवई ! होइ परिमाणं ॥५७॥ अक्खोहिणीसहस्सं, एक्कं चिय वाणराण सव्वाणं । भामण्डलेण समयं, भणियं चउरङ्गसेन्नस्स ॥५८॥ राया कइद्धयाणं, समयं भामण्डलेण उज्जुत्तो । परिवेढिऊण रामो, लक्खणसहिओ ठिओ तत्थ ॥५९॥
पुण्णोदयम्मि पुरिसस्स दढा वि सत्तू, मित्तत्तणं उवणमन्ति कयाणकारी। पुण्णावसाणसमए विमला वि बन्धू, वेरी हवन्ति निययं पि हु छिदभाई ॥६०॥
॥इय पउमचरिए विभीसणसमागमविहाणं नाम पञ्चावन्नं पव्वं समत्तं ॥ नानाविधकृतचिह्न नानाविधगज-तुरङ्ग-पादातिम् । दृष्टमेवाऽऽयान्तं वानरसैन्यं निशाचरैः ॥५१॥ अथ भानुसदृशवर्णा मेघनिभा गगनवल्लभाः कनकाः । गान्धर्वगीतनगराः शूरास्तथा कल्पवासिनश्च ॥५२॥ सिंहपुराः शोभा अपि च गीतपुरा मन्दिराश्च बहुनादाः । लक्ष्मीपुराश्च किन्नरगीताश्च तथा महाशैलाः ॥५३॥ सुरनेपूराश्च मलयाः श्रीमन्तः श्रीप्रभाश्च श्रीनिलयाः । शशिनादाश्च रिपुजया मार्तण्डा भाविशालाश्च ॥ आनन्दा परिक्षेपा ज्योतिषदण्डा जयाश-रत्नपुराः । य एव पुराधिपतयोऽन्येऽपि समागताः सुभटाः ॥५५॥ एत अन्ये च बहवोऽधिकं सन्नाहायुधादिभिः । पूज्यते राक्षसपतिः पितेव पुत्रैः स्नेहेन ॥५६॥ अक्षौहिणी: सहस्राणि भवन्ति चत्वारो बहुजनोदिष्टाः । रावणबलस्येवं मगधपते ! भवति परिमाणम् ॥५७।। अक्षौहिणी: सहस्रमेकमेव वानराणां सर्वेषाम् । भामण्डलेन समकं भणितं चतुरङ्गसैन्यस्य ॥५८|| राजा कपिध्वजानां समकं भामण्डलेनोद्युक्तः । परिवेष्टय रामो लक्ष्मणसहितः स्थितस्तत्र ॥५९॥ पुण्योदये पुरुषस्य दृढा अपि शत्रवो मित्रत्वमुपनमन्ति कृतानुकारिणः ॥ पुण्यावसानसमये विमला अपि बन्धवो वैरिणो भवन्ति निजमपि हु छिद्रभाजः ॥६०॥
॥इति पद्मचरित्रे बिभीषणसमागमविधानं नाम पञ्चपञ्चाशतं पर्वं समाप्तम् ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org