________________
४२४
पउमचरियं सोऊण पउमनाहो, साहिन्नाणं पियाए पडिवत्तिं । सोगसमुच्छयहियओ, अहियं चिय दुक्खिओ जाओ ॥१२॥ चिन्तेऊण पवत्तो, अहो मुहो दीहमुक्कनीसासो । निन्दइ पुणो पुणो च्चिय, निययं दुक्खासयं जीयं ॥१३॥ तं एव चिन्तयन्तं, सोमित्ती भणइ राहवं एत्तो । किं सोयसि देव ! तुम, देहि मणं निययकरणिज्जे ॥१४॥ कज्जं तु दीहसुत्तं, लक्खिज्जइ कइवरस्स चित्तेणं । वाहरिओ वि चिरावइ, सो वि हु भामण्डलो सामि ! ॥१५॥ अम्हेहि निच्छएणं, गन्तव्वं दहमुहस्स निययपुरी । न य बाहासु महाजस !, उत्तरिउं तीरए उदही ॥१६॥ अह भणइ सीहणाओ, लक्खण ! किं एव भाससे गरुयं । सव्वेण वि कायव्वं, अप्पहियं चेव पुरिसेणं ॥१७॥ जं मारुईण लङ्का, भग्गा वरभवण-तुङ्गपायारा । तं रुढे दहवयणे, होहइ संगाममरणऽहं ॥१८॥ तं भणइ चन्दरस्सी, किं व गओ सीहनाय ! संतासं ? । को रावणस्स बीहड़, संपइ आसन्नमरणस्स ? ॥१९॥ अम्ह बले विक्खाया, अत्थि भडा खेयरा महारहिणो । बल-सत्ति-कन्तिजुत्ता, बहवे संगामसोण्डीरा ॥२०॥ घणरड्-भूय-निणाओ, गयवरघोसो तहेव कूरो य । केलीकिलो य भीमो, कुण्डो रवि-अङ्गओ चेव ॥२१॥ नल-नील-विज्जुवयणो, मन्दरमाली तहा असणिवेगो । राया य चन्दजोई, सीहरहो सायरो धीरो ॥२२॥ एत्तो य वज्जदन्तो, उक्काल-ऽङ्गल-दिणयरो वीरो । उज्जलकित्ती हणुओ, हवइ य भामण्डलो राया ॥२३॥ अन्नो महिन्दकेऊ, पवणगई तह पसन्नकित्ती य । एए अन्ने य बहू, अत्थि भडा वाणरबलम्मि ॥२४॥ दगुण वाणरभडे, मज्झत्थे राहवो अइतुरन्तो । भिउडीकुडिलायमुहो, खणेण जाओ कयन्तो व्व ॥२५॥
श्रुत्वा पद्मनाभः साभिज्ञानं प्रियायाः प्रतिपत्तिम् । शोकसमाच्छादितहृदयोऽधिकमेव दुःखितो जातः ॥१२॥ चिन्तयितुं प्रवृत्तो ऽधोमुखो दीर्घमुक्तनिःश्वासः । निन्दति पुनः पुनरेव निजं दु:खाशयं जीवम् ॥१३॥ तमेवं चिन्तयन्तं सौमित्रि भणति राघवमितः । किं शोचसि देव ! त्वं देहि मनो निजकरणीये ॥१४॥ कार्य तु दीर्घसूत्रं लक्ष्यते कपिवरस्य चित्तेन । व्याहृतोऽपि चिरायति सोऽपि खलु भामण्डलः स्वामिन् ! ॥१५॥ अस्माभि निश्चयेन गन्तव्यं दशमुखस्य निजपुरीम् । न च बाहाभि महायश ! उत्तरितुं तीर्यत उदधिः ॥१६॥ अथ भणति सिंहनादो लक्ष्मण ! किं भाषसे गुरुकम् । सर्वेणापि कर्तव्यमात्महितमेव सत्पुरुषेण ॥१७॥ यन्मारुतिना लड्काभग्ना वरभवनौतुङ्गप्राकारा । तद्रुष्टे दशवदने भविष्यति संग्राममरणमस्माकम् ॥१८॥ तं भणति चन्द्ररश्मिः किं वा गतः सिंहनाद ! संत्राशम् ? । को रावणाद् बिभेति संप्रत्यासन्नमरणात् ? ॥१९॥ अस्मद्बले विख्याताः सन्ति भटाः खेचरा महारथिनः । बल-शक्ति-कान्तियुक्ता बहवः संग्रामशौण्डिराः ॥२०॥ घनरति-भूतनिनादौ गजवरघोषस्तथैव क्रुरश्च । केलिकिलौ च भीमः कुण्डो रवि-रगद एव ॥२१॥ नलो-नीलो-विद्युद्वदनो मन्दरमाली तथाऽशनिवेगः । राजा च चन्द्रज्योतिः सिंहरथः सागरो धीरः ॥२२॥ इतश्च वज्रदन्त उत्कालागुलो दिनकरो वीरः । उज्वलकीतिर्हनुमान् भवति च भामण्डलो राजा ॥२३॥ अन्यो महेन्द्रकेतुः पवनगतिस्तथा प्रसन्नकीर्तिश्च । एत अन्ये च बहवः सन्ति भटा वानरबले ॥२४॥ दृष्ट्वा वानरभटान्मध्यस्थान्राघवोऽति त्वरमाणः । भृकुट्या कुटिलमुखः क्षणेन जातः कृतान्त इव ॥२५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org