________________
४०६
पउमचरियं एक्का भणइऽह अम्हे, दहिमुहनयराहिवस्स दुहियाओ । गन्धव्वस्स महाजस ! कन्नाओ तिण्णि वि जणीओ ॥१२॥ अहयं तु चन्दलेहा, बिइया विज्जुप्पभ त्ति नामेणं । इयरा तरङ्गमाला, अम्हे गोत्तस्स इट्ठाओ ॥१३॥ जावइया इह भवणे, हवन्ति केएत्थ खेयरकुमारा । अम्हं कएण सुपुरिस !, जाया अइदुक्खिया सव्वे ॥१४॥ अङ्गारओ त्ति नामं, अहियं अम्हेहि मग्गमाणो सो । अलहन्तो च्चिय जाओ, निययविरोहुज्जयमईओ ॥१५॥ अट्ठङ्गनिमित्तधरो, अम्हं पियरेण पुच्छिओ साहू । ठाणेसु केसु रमणा, दुहियाणं मज्झ होहिन्ति ? ॥१६॥ सो भणइ साहसगई, जो हणिही रणमुहे पुरिससीहो । सो होही भत्तारो, एयाणं तुज्झ दुहियाणं ॥१७॥ तत्तो पभूइ अम्हं, ताओ चिन्तेइ को इहं भुवणे । मारेइ साहसगई, पुरिसो वज्जाउहसमो वि? ॥१८॥ मग्गन्तीहिं जओ सो, न य लद्धो साहसस्स हन्तारो । तत्तो साहिंसु इहं, रण्णे मणगामिणी विज्जा ॥१९॥ अह तेण विरुद्धणं, अम्हं अङ्गएण पावेणं । मुक्कं फुलिङ्गवरिसं, जेण वणं चेव पज्जलियं ॥२०॥ जा छम्मासेण पहू !, सिज्झइ मणगामिणी महाविज्जा । सा चेव लहु सिद्धा, अम्हं उवसग्गसहणेणं ॥२१॥ साहु महापुरिस ! तुमे, वेयावच्चे कए मुणिवराणं । अम्हे वि मोइयाओ, इमाउ जलणोवसग्गाओ ॥२२॥ कहियं च निरवसेसं, कज्जं पउमागमाइयं सव्वं । साहसगइस्स निहणं, निययं लङ्कापुरीगमणं ॥२३॥ परिमुणियकज्जनिहसो, गन्धव्वो आगओ तमुद्देसं । देवागमणसरिच्छं, कुणइ तओ सो महाणन्दं ॥२४॥
एका भणत्यथ वयं दधिमुखनगराधिपस्य दुहितरः । गन्धर्वस्य महायशः ! कन्यातिस्त्ररपि जन्यः ॥१२॥ अहं तु चन्द्रलेखा द्वितीया विद्युत्प्रभेति नाम्ना । इतरा तरङ्गमाला वयं गोत्रस्येष्टाः ॥१३॥ यावन्त इह भवने भवन्ति केऽत्र खेचरकुमाराः । अस्माकं कृतेन सत्पुरुष ! जाता अतिदुःखिताः सर्वे ॥१४॥ अङ्गारक इति नामाधिकमस्मान् मर्यिमाणः सः । अलभमानैव जातो निजविरोधोद्यतमतिः ॥१५॥ अष्टाङ्गनिमित्तधरोऽस्मत्पित्रा पृष्टः साधुः । स्थानेषु केषु रमणा दुहीतॄणां मम भविष्यन्ति ? ॥१६॥ स भणति साहसगति यो हनिष्यति रणमुखे पुरुषसिंहः । स भविष्यति भर्ता एतासां तव दुहीतृणाम् ॥१७॥ ततः प्रभृत्यस्मत्तातश्चिन्तयति क इह भुवने । मारयति साहसगतिं पुरुषो वज्रायुधसमोऽपि ? ॥१८॥ माय॑न्तीभि र्यतः स न च लब्धः साहसस्य हन्ता । ततः असाधयाम इहारण्ये मनोगामिनी विद्या ॥१९॥ अथ तेन विरुद्धणास्माकमगारकेन पापेन । मुक्ता स्फुलिंगवर्षा यया वनमेव प्रज्वलितम् ॥२०॥ या षण्मासेन प्रभो ! सिध्यति मनोगामिनी महाविद्या । सैव लघु सिद्धाऽस्माकमुपसर्गसहनेन ॥२१॥ साधु महापुरुष ! त्वया वैयावृत्ये कृते मुनिवराणाम् । वयमपि मोचिता अस्माज्ज्वलनोपसर्गात् ॥२२॥ कथितं च निरवशेष कार्यं पद्मागमनादिकं सर्वम् । साहसगते निधनं निजकं लड्कापुरिगमनम् ॥२३।। परिमुणितकार्यनिकषो गान्धर्व आगतस्तमुद्देशम् । देवागमनसदृशं करोति ततः स महानन्दम् ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org