________________
३९४
पउमचरियं तस्स य मज्झम्मि ठिओ, मेरु व्व तिकूडपव्वओ रम्मो । नव जोयणाणि तुङ्गो, पन्नासं चेव वित्थिण्णो ॥५१॥ तस्सुवरिं सा नयरी, लङ्का नामेण रयणपायारा । तीसं च जोयणाई, वित्थिण्णा सा समन्तेणं ॥५२॥ लङ्कापुरीए सामिय!, पासेसु अहिट्ठिया महादीवा । अन्ने वि सग्गसरिसा, वसन्ति विज्जाहरजणेणं ॥५३॥ दीवो सञ्झायारो, तह य सुवेलो य कञ्चणो चेव । पल्हाओ य अजोहो, हंसरवो उवहिनिग्योसो ॥५४॥ अन्ने वि अद्धसग्गादओ य दीवा अणेयपरियन्ता । बल-पुत्त-दारसहिओ, कीलइ लङ्काहिवो जेसु ॥५५॥ नामेण भाणुकण्णो, जस्स कणिट्ठो महाबलो सूरो । बिईओ बिहीसणो से, दढसत्ती बुद्धिसंपन्नो ॥५६॥ समरे अणिज्जियभड, पुत्तो से इन्दई महासत्तो । घणवाहणो त्ति नामं, बिओ सो तेण पडितल्लो ॥५७॥ सो एवमाइएहिं, भडेहि तिसमुद्दमेइणीनाहो । पहु ! अम्हेहि न जिप्पइ, राघव ! छड्डेहि एस कहा ॥५८॥
अह भणइ लच्छिनिलओ, जइ दढसत्ती दसाणणो भणिओ।
तो किं व इह समक्खं, परमहिलातक्करो जाओ? ॥५९॥ पउमो वि भणइ निसुणह, किं व इहं जंपिएहि बहुएहिं ?।
जइ कुणह मज्झ पीई, तो दरिसह जणयनिवर्तणया ॥६०॥ तो भणइ जम्बवन्तो, इमाओ विज्जाहराण धूयाओ। परिणेऊण महाजस!, विसयसुहं चेव माणेहि ॥६१॥ अहवा छडेहि इम,सीयाए कारणे अग्गाहं । मा होहि नाह ! दहिओ, मऊरमूढो जहा पुरिसो॥६२॥ तस्य च मध्ये स्थितो मेरुखि त्रिकुटपर्वतो रम्यः । नवयोजनानितुङ्गः पञ्चाशदेव विस्तीर्णः ॥५१॥ तस्योपरि सा नगरी लड्का नाम्ना रत्नप्राकारा । त्रिंशच्च योजनानि विस्तीर्णा सा समन्ततः ॥५२॥ लङ्कापुर्याः स्वामिन् ! पार्श्वेष्वधिष्ठिता महाद्वीपाः । अन्येऽपि स्वर्गसदृशा उच्यन्ते विद्याधरजनेन ॥५३॥ द्वीपः सन्ध्याकारस्तथा सुवेलश्च काञ्चन एव । प्रह्लादश्चायोधो हंसरव उदधिनिर्घोषः ॥५४॥ अन्येऽप्यर्द्धस्वर्गादयश्च द्वीपा अनेकपर्यन्ताः । बल-पुत्र दारासहितः क्रीडति लङ्काधिपो येषु ॥५५॥ नाम्ना भानुकर्णो यस्य कनिष्ठो महाबलः शूरः । द्वितीयो बिभीषणस्तस्य दृढशक्तिर्बुद्धिसंपन्नः ॥५६।। समरेऽनिर्जितभटः पुत्रस्तस्येन्द्रजिन्महासत्त्वः । घनवाहन इति नाम द्वितीयः स तेन प्रतितुल्यः ॥५७।। स एवमादिभिर्भटैस्त्रिसमुद्रमेदिनीनाथः । प्रभो ! अस्माभिर्न जीयते राघव ! त्यजेषा कथा ॥५८॥ अथ भणति लक्ष्मीनिलयो यदि दृढशक्ति र्दशाननो भणितः । ततः किं वेह समक्षं परमहिलातस्करो जातः ? ॥५९॥ पद्मोऽपि भणति निश्रुणुत कि वेह जल्पितै र्बहुभिः । यदि कुरुत मम प्रीति तदा दर्शयत जनकनृपतनया ॥६०॥ तदा भणति जाम्बवन्त इमा विद्याधराणां दुहितरः । परिणीय महायशः ! विषयसुखमेव मानय ॥६१॥ अथवा त्यजेदं सीतायाः कारणेऽसद्ग्राहम् । मा भव नाथ ! दुःखितो मयूरमूढो यथा पुरुषः ॥६२॥ बेन्नातटे नगरे सत्यरुचि र्वसति तत्र गृहपतिः । नाम्ना विनयदत्तस्तस्य सुतो रुपसंपन्नः ॥६३।।
१. पीई-प्रत्य० । २. तणयं-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org