________________
सत्तुग्घकयंतमुहभवाणुकित्तणपव्वं - ८८/१-२४
आणत्तं नरवइणा इमस्स अट्ठङ्गनिग्रहं कुणह। नयरस्स बहिं दिट्ठो, मुणिणा कल्लाणनामेणं ॥१२॥ भणिओ जइ पव्वज्जं, गेण्हसि तो ते अहं मुयावेमि । तं चिय पडिनो सो, मुक्को पुरिसेहि पव्वइओ ॥१३॥ काऊण तवं घोरं, कालगओ सुरवरो समुप्पन्नो । 'देवीहि संपरिवुडो, कीलइ रइसागरोगाढो ॥१४॥
मेण चन्द्रभो, या महुराहिवो पणयसत्तू । तस्स धरा वरभज्जा, तिण्णि य एक्कोयरा तीए ॥१५॥ सूरो य उणदत्तो, देवो य तइज्जओ समुप्पन्नो । 'भाणुप्पह-उग्गु क्का - मुहा य तिण्णेव पुत्ता से ॥१६॥ विइया य तस्स भज्जा, कणयाभा नाम चन्दभद्दस्स । अह सो चविऊण सुरो, तीए अयलो सुओ जाओ ॥१७॥ अवरोत्थ अङ्कनामो, धम्मं अणुमोइऊण अइरूवो। जाओ य अङ्गियाए, कमेण पुत्तो तहिं काले ॥१८॥ सावत्थिनिवासी सो, अविणयकारी जणस्स अइवेसो । निद्धाडिओ य तो सो, कमेण अइदुक्खिओ भइ ॥ १९ ॥ अह सो अलकुमारो, इट्ठो पियरस्स तिण्णि वाराओ । उग्गुक्कमुहन्तेहिं, घाइज्जन्तो च्चिय पणट्ठो ॥२०॥ पुहइं परिहिण्डन्तो, तिलयवणे कण्टएण विद्धो सो । किणमाणो च्चिय दिट्ठो, अङ्केण यलो य वलिङ्गो ॥२१॥ मोत्तू दारुभारं, अङ्केण उ कण्टओ खणद्धेणं । आयड्डिओ सुसत्थो, अयलो तं भणइ निसुणेहि ॥ २२ ॥ जइ नाम सुणसि कत्थइ, अयलं नामेण पुहइविक्खायं । गन्तव्वं चेव तुमे, तस्स सयासं निरुत्तेणं ॥२३॥ भणिण एवमेयं, सावत्थि पत्थिओ तओ अङ्को । अयलो वि य कोसम्बि, कमेण पत्तो वरुज्जाणं ॥२४॥
आज्ञाप्तं नरपतिनैतस्याष्यड्गनिग्रहं कुरुत । नगरस्य बाह्यं दृष्टो मुनिना कल्याणनाम्ना ॥१२॥ भणित यदि प्रव्रज्यां गृह्णासि ततस्त्वामहं मोचयामि । तदेव प्रतिपन्नः स मुक्तः पुरुषैः प्रव्रजितः || १३ ॥ कृत्वा तपः घोरं कालगतः सुरवरः समुत्पन्नः । देविभिः संपरिवृत्तः क्रीडति रतिसागरावगाढः ||१४|| नाम्ना चन्द्रभद्रो राजा मथुराधिपः प्रणतशत्रुः । तस्य धरा वरभार्या त्रयश्चेकोदरास्तस्याः ||१५|| सुरश्च यमुनदत्तो देवश्च तृतीयः समुत्पन्नः । भानुप्रभोग्रोल्कामुखाश्च त्रयोरेव पुत्रास्तस्य ॥१६॥ द्वितीया तस्य भार्या कनकाभा नाम चन्द्रभद्रस्य । अथ स च्युत्वा सुरस्तस्या अचलः सुतो जातः ॥१७॥ अपरोऽत्राङ्कनाम धर्ममनुमोद्यातिरुपः । जातश्चाङ्गिकायाः क्रमेण पुत्रस्तत्र काले ॥१८॥ श्रावस्तिनिवासी सोऽविनयकारी जनस्यातिद्वेष्यः । निर्घाटितश्च तदा स क्रमेणातिदुःखितो भ्रमति ॥१९॥ अथ सोऽचलकुमार इष्टः पितुस्त्रिणि वाराः । उग्रोल्कामुखन्तैः घातयन्नेव प्रणष्टः ॥ २०॥
पृथिवीं परिहिण्डमानस्तिलकवने कण्टकेन विद्धः सः । क्लिश्यमान एव दृष्टोड्केनाचलश्च वलिताङ्गः ॥२१॥ मुक्त्वा दारुभारमड्ङ्केन तु कण्टकः क्षणार्धेन । आकृष्टः सुश्वस्तोऽचलस्तं भणति निश्रुणु ॥२२॥ यदि नाम श्रुणोसि कुत्रचिदचलं नाम्ना पृथिवीविख्यातम् । गन्तव्यमेव त्वया तस्य सकाशं निश्चयेन ||२३ञ भणित्वेवमेतच्छ्रावस्ति प्रस्थितस्तदाङ्कः । अचलोऽपि च कौशाम्बि क्रमेण प्राप्तो वरोद्यानम् ॥२४॥
१. देवेहि- प्रत्य० । २. साणु० मु० । ३. उग्ग -ऽक्कमुहंतेहि, मु० । ४. ०ण य नेत्तचलियंगो - प्रत्य० । ५. ण वयणमेयं, - मु० ।
Jain Education International
५६७
For Personal & Private Use Only
www.jainelibrary.org