________________
५४८
पउमचरियं चविओ पुक्खरदीवे, माहविदेवीए कुच्छिसंभूओ। चन्दाइच्चपुरे सो, पयासजसनन्दणो जाओ॥६४॥ अमरिन्दरूवसरिसो, नामेण जगज्जुई जुइसमग्गो । संसारपरमभीरू, रज्जंमि अणायरं कुणइ ॥६५॥ तवसीलसमिद्धाणं, साहूणाऽहारदाणपुण्णेणं । मरिऊण य देवकुरुं, गओ य ईसाणकप्पं सो ॥६६॥ सो तत्थ देवसोक्खं, भोत्तुं पलिओवमाइ बहुयाइं । चविओ जम्बुद्दीवे, अवरविदेहे महासमए ॥६७॥ रयणपुरे चक्कहरो, अयलो महिलाए तस्स घरिणीए । गब्भंमि समुप्पन्नो, लोगस्स समूसवो य विभू ॥१८॥ वेरग्गसमावन्नं, चक्की नाऊण अत्तणो पुत्तं । परिणावेइ बला तं, तिण्णि कुमारीसहस्साइं ॥६९॥ सो तेहि लालिओ वि य, मन्नइ धीरो विसोवमे भोगे । महइ च्चिय पव्वज्जं, नवरं एक्केण भावेणं ॥७०॥ केऊरहारकुण्डल-विभूसिओ वरवहूण मज्झत्थो । उवएसं देई विभू, गुणायरं जिणवरुद्दिद्धं ॥७१॥ खणभरेसु को वि हु, भोगेसु रई करेज्ज जाणन्तो। किम्पागफलसमेसु य, नियमा पच्छा अपत्थेसु ॥७२॥ सा हवइ सलाहणिया, सत्ती एक्का नरस्स जियलोए । जा महइ तक्खणं चिय, मुत्तिसुहं चञ्चले जीए ॥७३॥ सुणिऊण पणइणीओ, एयं दइएण भासियं धम्मं । उवसन्ताओ ताओ नियमे, गेण्हन्ति जहाणुसत्तीए ॥७४॥ अह सो नरवउपुत्तो, निययसरीरे वि ववगयसिणेहो । छट्ठमाइएसुं, पुणो वि भावेइ अप्पाणं ॥७५॥ चउसट्ठिसहस्साइं, वरिसाणं अकम्पिओ तवं काउं। कालगओ उववन्नो, देवो बम्भुत्तरे कप्पे ॥७६॥ च्युतः पुष्करद्वीपे माधवीदेव्याः कुक्षिसंभूतः । चन्द्रादित्यपुरे स प्रकाशयशोनन्दनो जातः ॥६४॥ अमरेन्द्ररुपसदृशो नाम्ना जगद्द्युति र्युतिसमग्रः । संसारपरमभीरू राज्ये ऽनादरं करोति ॥६५॥ तप:शीलसमृद्धानां साधूनामाहारदानपुण्येन । मृत्वा च देवकुरुं गतश्चेशानकल्पं सः ॥६६॥ स तत्र देवसुखं भुक्त्वा पल्योपमानि बहूनि । च्युतो जम्बूद्वीपे ऽपरविदेहे महासमये ॥६७॥ रत्नपुरे चक्रधरोऽचलो महिलायास्तस्य गृहिण्याः । गर्भे समुत्पन्नो लोकस्य समुत्सवश्च विभुः ॥६८॥ वैराग्यसमापन्नं चक्री ज्ञात्वाऽऽत्मनः पुत्रम् । परिणाययति बलात्तं त्रिणि कुमारीसहस्राणि ॥६९॥ स ताभि ालितोऽपि च मन्यते धीरो विषोपमान्भोगान् । काङ्क्षत एव प्रव्रज्यां नवरमेकेन भावेन ॥७०॥ केयूरहारकुण्डलविभूषितो वरवधूनां मध्यस्थः । उपदेशं ददाति विभु र्गुणाकरं जिनवरोपदिष्टम् ॥७॥ क्षणभङ्गुरेषु कोऽपि खलु भोगेषु रतिं कुर्यात् जानन् । किम्पाकफलसमेषु च नियमा पश्चादप्रशस्तेषु ॥७२॥ सा भवति श्लाघनीया शक्तिरेका नरस्य जीवलोके । या काङ्गते तत्क्षणमेव मुक्तिसुखं चञ्चले जीवे ॥७३॥ श्रुत्वा प्रणयिन्य एतद्दयितेन भाषितं धर्मम् । उपशान्ता स्तानियमान्गृह्णन्ति यथानुशक्त्या ॥७४|| अथ स नरपतिपुत्रो निजशरीरेऽपि विगतस्नेहः । षष्टाष्टमादिभिः पुनरपि भावयत्यात्मानम् ॥७५।। चतुषष्ठिसहस्राणि वर्षाणामकम्पितस्तपः कृत्वा । कालगत उत्पन्नो देवो बह्मोत्तरे कल्पे ॥७६।।
१. माहवदे०-प्रत्य० । २. वीरो-प्रत्य० । ३. ०इ गुरू, गुणा०-मु०।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org