________________
राम-लक्खण-धणुरयणलाभविहाणं- २८/५०-७४
तस्सुवयारस्स मए, सा कन्ना रूव- जोव्वण-गुणोहा । दिन्ना रामस्स फुडं, एयं ते साहियं 'गुज्झं ॥६२॥ सुणिऊण वयणमेयं, भणन्ति विज्जाहरा परमरुट्ठा। अविसेसो जणय ! तुमं, कज्जा - ऽकज्जं न लक्खेसि ॥६३॥ मेच्छेसु किं न कीरइ ?, पसवसरिच्छेसु हीणसत्तेसु । भग्गेसु तेसु समरे, सुहडाण जओ न निव्वडइ ॥६४॥ कायस्स सुक्रुक्खे, पीई बालस्स विसफले होइ । तह इच्छइ अविसेसो, हीणो हीणेण संजोगो ॥६५॥ परिचयसु कुसंबन्धं, जणय ! तुमं भूमिगोयरेण समं । विज्जाहरेण समयं, करेहि नेहं सययकालं ॥६६॥ देवो व्व संपयाए, चन्दगई खेयराहिवो सूरो। एयस्स देहि कन्नं, का गणणा पायचारेणं ? ॥६७॥
वि पडिणिया, किं निन्दह भूमिगोयरे तुब्भे ? । तित्थयर - चक्कवट्टी, हवन्ति मणुया हलधरा य ॥६८॥ भोत्तूण भरहवासं, बहवे इक्खागवंससंभूया । असुर-सुर नमियचलणा सिवमयलमणुत्तरपत्ता ॥६९॥ तत्थेव महावंसे, अणरण्णसुओ सुमङ्गलागब्भे । जाओ पढमपुरीए, नराहिवो दसरहो नामं ॥७०॥ रूव-गुणसालिणीणं, पञ्च सया जस्स पवरजुवईणं । पुत्ता य पउममाई, चत्तारि जणा महासत्ता ॥७१॥ मस्स विक्कमगुणं, नाऊणं तस्स परमउवयारं । तेण मए निययसुया, निरूविया तस्स वरकरन्ना ॥७२॥ विज्जाहरा पत्ता, जणय ! तुमं सुणसु निच्छयं अम्हं । गव्वं चिय अइतुङ्ग, रामस्स फुडं समुव्वहसि ॥७३॥ एवं चि धणुरयणं, वज्जावत्तं सुरेसु कयरक्खं । जइ कुणइ वसे रामो, तो कन्ना गेण्हउ कयत्थो ॥७४॥ तस्योपकारस्य मया सा कन्या रूप-यौवन - गुणौधा । दत्ता रामाय स्फुटमेतत्ते कथितं गुप्तम् ॥६२॥ श्रुत्वा वचनमेतद्भणन्ति विद्याधराः परमरुष्टाः । अविशेषो जनक ! त्वं कार्याऽकार्यं न लक्षयसि ॥६३॥ म्लेच्छैः किं वा क्रियते ? पशुसदृशै र्हीनसत्त्वैः । भग्नैस्तैः समरे सुभटानां यशो न निवर्तते ॥६४॥ काकस्य शुष्कवृक्षे प्रीति बलस्य विषफले भवति । तथेच्छत्यविशेषो हीनो हीनेन संयोगः ॥६५॥ परित्यज कुसम्बन्धं जनक ! त्वं भूमिगोचरेण समम् । विद्याधरेण समकं कुरु स्नेहं सततकालम् ॥६६॥ देव इव संपदा चन्द्रगतिः खेचराधिपः शूरः । एतस्मै देहि कन्यां का गणना पादचारेण ? ॥६७॥ जनकेनापि प्रतिभणिताः किं निन्दत भूमिगोचरान्यूयम् | तीर्थकराश्चक्रवर्तिनो भवन्ति मनुष्या हलधराश्च ॥६८॥ भुक्त्वा भरतवर्षं बहव इक्ष्वाकुवंशसंभूताः । असुर- सुरनतचरणाः शिवमचलमनुत्तरं प्राप्ताः ॥६९॥ तत्रैव महावंशे अनरण्यसुतः सुमङ्गलागर्भे । जातः प्रथमपूर्या नराधिपो दशरथो नाम ॥७०॥ रुप- गुणशालिनीनां पञ्चशता यस्य वरयुवतीनाम् । पुत्राश्च पद्मादय श्चत्वारो जना महासत्त्वाः ॥७१॥ रामस्य विक्रमगुणं ज्ञात्वा तस्य परमोपकारम् । तेन मया निजसुता निरुपिता तस्य वरकन्या ॥७२॥ विद्याधराः प्रोक्ताः जनक ! त्वं श्रुणु निश्चयमस्माकम् । गर्वमेवात्युत्तुङ्गं रामस्य स्फुटं समुद्वहसि ॥७३॥ एवमेव धनूरनं वज्रावर्तं सुरैः कृतरक्षम् । यदि करोति वशे रामस्तदा कन्यां गृह्णातु कृतार्थः ॥७४॥
३. गुत्तं - प्रत्य० । २. तस्स - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
२६९
www.jainelibrary.org