________________
२३७
सुकोसलमुणिमाहप्प-दसरहउप्पत्तिवण्णणं-२२/१३-३८ एत्तो तिलोयसारा, मुइङ्गमज्झा पवीलियामज्झा । सीसंकारयलद्धी, दंसणनाणस्स लद्धी य ॥२५॥ अह पञ्चमन्दरा वि य, केसरिकीला चरित्तलद्धी य । परिसहजया य पवयण-माया आइण्णसुहनामा ॥२६॥ पञ्चनमोक्कारविही, तित्थट्ठसुया य सोक्खसंपत्ती । धम्मोवासणलद्धी, तहेव अणुवट्टमाणा य ॥२७॥ एयासु य अन्नासु य, विहीसु दसमाइपक्खमासेसु । बेमासिय तेमासिय, खवेइ छम्मासजोएसु ॥२८॥ ते दो वि पिया-पुत्ता, नव-संजम-नियमसोसियसरीरा । विहरन्ति दढधिईया, गामा-ऽऽगरमण्डियं वसुहं ॥२९॥ ते दो वि पिया-पुत्ता, सहदेवी तत्थ दुक्खिया सन्ती । अट्टज्झाणेण मया, उप्पन्ना कन्दरे वग्घी ॥३०॥ एवं विहरन्ताणं, मुणीण संपत्थिओ जलयकालो । पसरन्तमेहनिवहो, गयणयलोच्छइयसव्वदिसो ॥३१॥ वरिसइ घणो पभूयं, तडिच्छडाडोवभीसणं गयणं । गुलगुलगुलन्तसद्दो, वित्थरइ समन्तओ सहसा ॥३२॥ धाराजज्जरियमही, उम्मग्गपलोट्टसलिलकल्लोला । उब्भिन्नकन्दलदला, मरगयमणिसामला जाया ॥३३॥ एयारिसम्मि काले, जत्थत्थमिया मुणी निओगेणं । चिट्ठन्ति सेलमूले, चाउम्मासेण जोएणं ॥३४॥ एवं उत्तासणए, रण्णे कव्वाय-सत्त-तरुगहणे । फासुयठाणम्मि ठिया, पसत्थझाणुज्जयमईया ॥३५॥ वीरासणजोएणं, काउस्सग्गेण एगपासेणं । उववासेण य नीओ, एक्केणं पाउसो कालो ॥३६॥ सरयम्मि समावडिए, कत्तियमासस्स मुणिवरा एत्तो । संपुण्णनियमजोगा, नयरं पविसन्ति भिक्खट्ठा ॥३७॥ लीलाए वच्चमाणा, दिट्ठा वग्घीए तीए मुणिवसहा । रुसिया नक्खेहि मही, विलिहइ नायं विमुञ्चन्ती ॥३८॥ इतस्त्रिलोकसारा मृदङ्गमध्या पिपीलिकामध्या । शीर्षाकारकलब्धि दर्शनज्ञानस्य लब्धिश्च ॥२५॥ अथ पञ्चमन्दराऽपि च केसरिक्रीडा चारित्रलब्धिश्च । परिषहजया च प्रवचनमाताऽऽकीर्णशभनामा ॥२६॥ पञ्चनमस्कारविधिस्तिर्थार्थश्रुता च सौख्यसंपत्तिः । धर्मोपासनालब्धिस्तथैवानुवर्तमाना च ॥२७॥ एतैश्चान्यैश्च विधिभिर्दशमादिपक्षमासैः । द्विमासिकस्त्रिमासिकः क्षपयति षण्मासयोगः ॥२८॥ तौ द्वावपि पितापुत्रौ नवसंयमनियमशोषितशरीरौ । विहरतो दृढधृतिकौ गामाऽऽकरमण्डितां वसुधाम् ॥२९॥ सा पुत्र वियोगेन सहदेवी तत्र दु:खिता सती । आतध्यानेन मृतोत्पन्ना कन्दरे व्याघ्री ॥३०॥ एवं विहरतां मुनीनां संप्रस्थितो जलदकालः । प्रसरन्मेघनिवहो गगनतलोच्छादितसर्वदिग् ॥३१॥ वर्षति घनः प्रभूतं तडिच्छटाटोपभीषणं गगनम् । गुलगुलगुलच्छब्दो विस्तरति समन्ततः सहसा ॥३२॥ धाराजर्जरितमही उन्मार्गपर्यस्तसलिलकल्लोला । उद्भिन्नकन्दलदला मरकतमणिश्यामला जाता ॥३३॥ एतादृशे काले यथास्तमितौ मुनी नियोगेन । तिष्ठतः शैलमूले चातुर्मासेन योगेन ॥३४॥ एवमुत्रासनकेऽरण्ये क्रव्यादसत्त्वतरुगहने । प्रासुकस्थाने स्थितौ प्रशस्तध्यानोद्यतमती ॥३५।। वीरासनयोगेन कायोत्सर्गेणैकपाāण । उपवासेन च नीत एकैकेन प्रावृट्कालः ॥३६॥ शरदि समापतिते कात्तिकमासस्य मुनिवरावितः । संपूर्णनियमयोगौ नगरं प्रविशतो भिक्षार्थों ॥३७॥ लीलया व्रजन्तौ दृष्टौ व्याघ्या तया मुनिवृषभौ । रुष्टा नखै महीं विलिखति नादं विमुञ्चन्ती ॥३८॥ १. कव्याद-सत्त्व-तरुगहने । २. नखैः । ३. नादम् ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org