________________
देसभूसण- कुलभूसणवक्खाणं- ३९/२५-५०
तं भुञ्ज वरनयरिं नराहिवो विजयपव्वओ नामं । सुरवहुसमाणरूवा, महिला वि य धारिणी तस्स ॥३८॥ तत्थेव वसइ दूओ, अमयसरो विविहसत्थमइकुसलो । उवओगा से घरिणी, तीए दो सुन्दरा पुत्ता ॥३९॥ उदिओ त्थ हवइ एक्को, बिइओ मुइओ त्ति नाम नामेणं । सो नरवईण दूओ, पवेसिओ दूयकज्जेणं ॥ ४० ॥ वसुभूण समाणं मित्तेणं कवडपीइपमुहेणं । वच्चइ परविसयं सो, अणुदियहं देहसोक्खेणं ॥४१॥ विप्पो वि य वसुभूई, आसत्तो तस्स महिलियाए समं । दूयं हन्तूण तओ, रयणीसु छलेण विणियत्तो ॥ ४२॥ साइ य वसुभूई, जणस्स विणियत्तिओ अहं तेणं । दूयघरिणीए समयं, कुणइ य सो दुट्ठमन्तणयं ॥४३॥
ओगा भइ ओ, एए हन्तूण दो वि पुत्ते हं । भुञ्जामि तुमे समयं भोगं निक्कण्टयं सुइरं ॥४४॥ तं बम्भणीए सव्वं, रइए वसुभूइमहिलियाए उ। ईसालुणीए सिट्टं, उड्यस्स य जं जहावत्तं ॥४५॥ तो रोसवसगएणं, उदिएणं असिवरेण तिक्खेणं । सो मारिओ कुविप्पो, मेच्छो पल्लिम्मि उप्पन्नो ॥४६॥ अह अन्नया कयाई, चाउव्वण्णेण समणसङ्गेणं । मइवद्धणो सुसाहू, समागओ पउमिणि नयरिं ॥४७॥ आसि तया विक्खाया, अणुद्धरा नाम सयलगणपाली । धम्मज्झाणोवगया, वच्छल्लपभाणुज्जुत्ता ॥४८॥ सो समणसङ्घसहिओ, साहू मइवद्धणो वरुज्जाणे । उवविट्ठो गणजेट्ठो, तसपाणविवज्जिउद्देसे ॥४९॥ उज्जाणवालएणं, सिट्टं गन्तूण नरवरिन्दस्स । सामिय वसन्ततिलए, उज्जाणे आगया समणा ॥५०॥
तां भुनक्ति वरनयरिं नराधिपो विजयपर्वतो नाम । सुरवधुसमानरूपा महिलापि धारिणी तस्य ॥३८॥ तत्रैव वसति दूतोऽमृतस्वरो विविधशास्त्र-मतिकुशलः । उपयोगा तस्य गृहिणी तस्या द्वौ सुन्दरौ पुत्रौ ॥ ३९॥ उदितोऽथ भवत्येको द्वितीयो मुदित इति नाम नाम्ना । स नरपतिना दूतः प्रेषितो दूतकार्येण ॥४०॥ वसुभूतिना समानं मित्रेण कपटप्रीतिमुखेन । व्रजति परविषयं सोऽनुदिवसं देहसुखेन ॥४१॥ विप्रोऽपि च वसुभूतिरासक्तस्तस्य महिलायाः समम् । दूतं हत्वा ततो रजन्यां छलेन विनिवृत्तः ॥४२॥ कथयति च वसुभूति र्जनस्य विनिवर्तिततोऽहं तेन । दूतगृहिण्या समकं करोति च स दुष्टमन्त्रणाम् ॥४३॥ उपयोगा भणति तत एतौ हत्वा द्वावपि पुत्रावहम् । भुनज्मि त्वया समं भोगं निष्कण्टकं सुचिरम् ॥४४॥ तद्वाह्मण्या सर्वं रचिते तु वसुभूतिमहिलया तु । ईर्ष्यालुन्या शिष्टमुदितस्य च यद्यथावृत्तम् ॥४५॥ तदा रोषवशगतेनोदितेनासिवरेण तीक्ष्णेन । स मारितः कुविप्रो म्लेच्छः पल्यामुत्पन्नः ॥ ४६ ॥ अथान्यदा कदाचिच्चातुर्वर्णेन श्रमणसङ्घेन । मतिवर्धनः सुसाधुः समागतः पद्मिनीं नगरीम् ॥४७॥ आसीत्तदा विख्यातानुद्धरा नाम सकलगणपालिनी । धर्मध्यानोपगता वात्सल्यभावनोद्योता ॥४८॥ स श्रमणसङ्घसहितः साधु र्मतिवर्द्धनो वरोद्याने । उपविष्टये गणज्येष्ठस्त्रस - प्राणविवर्जितोद्देशे ॥४९॥ उद्यानपालकेन शिष्टं गत्वा नरवरेन्द्रस्य । स्वामिन्! वसन्ततिलक उद्यान आगताः श्रमणाः ॥५०॥
• निययकज्जेणं प्रत्य० 1
पउम भा-२/२०
Jain Education International
For Personal & Private Use Only
३४५
www.jainelibrary.org