________________
३१८
पउमचरियं
सीहोयरो वि राया, न य तस्स विमोयणं पहू ! कुणइ । जं एत्थ विसयदव्वं, निययं पेसेमि मेच्छाणं ॥ २५ ॥ नयणंसुए मुयन्ती, रामेणाऽऽसासिया ससीएणं । भणिया य लक्खणेणं, मह वयणं सुणसु तणुयङ्गी ! ॥२६॥ रज्जं करेहि सुन्दरि !, इमेण वेसेण ताव भयरहिया । मोएमि जाव तुज्झं, पियरं कइएसु दियहेसु ॥२७॥ एवभणियम्मि तोसं, जणए व विमोइए गया बाला । उल्लसियरोमकूवा, सहस त्ति समुज्जला जाया ॥२८॥ दिवसाणि तिण्णि वसिउं, तत्थुज्जाणे मणोहरे रम्मे । सीयाए समं दोण्णि वि, विणिग्गया सुहपसुत्तजणे ॥२९॥ अह विमलम्मि पहाए, सा कन्ना ते तर्हि अपेच्छन्ती । रोयइ कलुणं मयच्छी, सोगापत्रेण हियएणं ॥३०॥ एवं उज्जाणाओ, निययपुरं पविसिऊण सा कन्ना । रज्जं करेइ नयरे, तेणं चिय पुरिसवेसेणं ॥३१॥ अह ते कमेण पत्ता, विमलजलं नम्मयं सुवित्थिण्णं । चक्काय- हंस-सारस-कल-महुरुग्गीयसद्दालं ॥३२॥ संखुभियमयर-कच्छ्व-मच्छ्समुच्छलियविलुलियावत्तं । तरलतरङ्गुब्भासिय-जलहत्थिविमुक्कसिक्कारं ॥३३॥
या समं दोणि वि, लीलाए नम्मयं समुत्तिण्णा । विञ्झाडविं पवन्ना, घणतरुवर - सावयाइणं ॥ ३४॥ पन्थेण संचरन्ता, वारिज्जन्ता व गोवपहिएहिं । वरवसभलीलगामी, किंचुद्देसं वइक्कन्ता ॥३५॥ अह भणइ जणयतणया, वामदिसावट्ठिओ कडुयरुक्खे। बाहरइ इमो रिट्ठो, सामिय ! कलहं निवेएइ ॥ ३६ ॥ अन्नो य खीररुक्खे, बाहरमाणो जयं परिकहेइ । भणियं महानिमित्ते, होइ मुहुत्तन्तरे कलहो ॥३७॥
सिंहोदरोऽपि राजा न च तस्य विमोचनं प्रभो ! करोति । यदत्र विषयद्रव्यं नित्यं प्रेषयामि म्लेच्छानाम् ॥२५॥ नयनाश्रुणि मुञ्चन्ती रामेणाऽऽश्वासिता ससीतेन । भणिता च लक्ष्मणेन मम वचनं श्रुणु तन्वाड्गिनि ! ॥२६॥ राज्यं कुरु सुन्दरि ! अनेन वेशेन तावद्भयरहिता । मोचयामि यावत्तव पितरं कतिपयैः दिवसैः ॥२७॥ एवं भणिते तोषं जनक इव विमोचिते गता बाला । उल्लसितरोमकूपा सहसेति समुज्ज्वला जाता ॥२८॥ दिवसानि त्रियुषित्वा तत्रोद्याने मनोहरे रम्ये । सीतायाः समं द्वावपि विनर्गतौ सुखप्रसुप्तने ॥ २९ ॥ अथ विमले प्रभाते सा कन्या तांस्तत्रापश्यन्ती । रोदिति करुणं मृगाक्षिः शोकापन्नेन हृदयेन ॥३०॥ एवमुद्यानान्निजपुरं प्रविश्य सा कन्या । राज्यं करोति नगरे तेनैव पुरुषवेशेन ॥३१॥
I
अथ ते कमेण प्राप्ता विमलजलां नर्मदां सुविस्तीर्णाम् । चक्रवाक्- हंस- सारस-कलमधुरोद्गीतशब्दालाम् ॥३२॥ संक्षुब्धमकर-कच्छप-मत्स्यसमुच्छलितविलुलितावर्त्ताम् । तरलतरङ्गोद्भाषितजलहस्तिविमुक्तसित्काराम् ॥३३॥ सीतायाः समं द्वावपि लीलया नर्मदां समुत्तीर्णौ । विध्याटवीं प्रपन्नौ घनतरूवरश्वापदाकीर्णम् ॥३४॥ पथेन संचरन्तौ वार्यमाणाविव गोपपथिकैः । वरवृषभलीलागामिनौ किंचिदुद्देशं व्यतिक्रान्तौ ॥३५॥ अथ भणति जनकतनया वामदिगवस्थितः कटुकवृक्षे । व्यावहरत्ययं रिष्टः स्वामिन् ! कलहं निवेदयति ||३६|| अन्यश्च क्षीरवृक्षे व्याहरमाणो जयं परिकथयति । भणितं महानिमित्ते भवति मुहूतान्तरे कलहः ||३७||
१. समुज्जया - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org