________________
दसरहपव्वज्जा-रामनिग्गमण-भरहरज्जविहाणं-३२/३७-६२
३०१ महिला सहावचवला, अदीहपेही सढाय माइल्ला । तं मे खमाहि पुत्तय ! जं पडिकूलं कयं तुज्झ ॥५१॥ तो भणइ पउमणाहो, अम्मो ! किं खत्तिया अलियवाई । होन्ति महाकुलजाया ? तम्हा भरहो कुणउ रज्जं ॥५२॥ तत्थेव काणणवणे, पच्चक्खं सव्वनरवरिन्दाणं । भरहं ठवेइ रज्जे, रामो सोमित्तिणा सहिओ ॥५३॥ नमिऊण केगईए, भुयासु उवगूहिउं भरहसामि । अह ते सीयासहिया, संभासिय सव्वसामन्ते ॥५४॥ दक्खिणदेसाभिमुहा, चलिया भरहो वि निययपुरहुत्तो । पत्तो करेइ रज्जं, इन्दो जह देवनयरीए ॥५५॥ सो एरिसम्मि रज्जे, न करेइ धिई खणं पि सोएणं । नवरं पुण अङ्गसुहं, हवइ च्चिय जिणपणामेणं ॥५६॥ भरहो जिणिन्दभवणं, वन्दणहेउं गओ सपरिवारो । थोऊण पेच्छइ मुणी, नामेण जुतिं सह गणेणं ॥५७॥ भरहो नमिऊण मुणी, तस्स य पुरओ अभिग्गहं धीरो । गेण्हइ रामदरिसणे, पव्वज्जा हं करिस्सामि ॥५८॥ भरहेण धम्मनिहसं, समणो परिपुच्छिओ भणइ एवं । जाव य न एइ रामो, ताव गिहत्थो कुणसु धम्मं ॥५९॥ विविधव्रतनियमजिनपूजादानादीनां फलम्अच्चन्तदुद्धरधरा, चरिया निग्गन्थमहरिसीणं तु । परिकम्मविसुद्धस्स उ, होही सुहसाहणा नियमा ॥६०॥ रयणद्दीवम्मि गओ, गेण्हइ एवं पि जो महारयणं । तं तस्स इहाणीयं, महग्घमोल्लं हवइ लोए ॥१॥ जिणधम्मरयणदीवे, जइ नियममणि लएइ एक्कं पि । तं तस्स अणग्धेयं, होही पुण्णं परभवम्मि ॥२॥ महिला स्वभावचपलाऽदीर्घप्रेक्षिणी शठा च मायावती । तन्मे क्षमस्व पुत्र ! यत्प्रतिकूलं कृतं तव ॥५१॥ तदा भणति पद्मनाभोऽम्बे ! किं क्षत्रिया अलिकवादिनः । भवन्ति महाकुलजाताः ? तस्माद्भरतः करोतु राज्यम् ॥५२॥ तत्रैव काननवने प्रत्यक्षं सर्वनरेन्द्राणाम् । भरतं स्थापयति राज्ये रामः सौमित्रिणा सहितः ॥५३॥ नत्वा कैकयीं भुजाष्वालिङ्ग्य भरतस्वामिनम् । अथ तौ सीतासहितौ संभाष्य सर्वसामन्तान् ॥५४|| दक्षिणदेशाभिमुखौ चलितौ भरतोऽपि निजपुराभिमुखः । प्राप्तः करोति राज्यमिन्द्रो यथा देवनगर्याम् ॥५५॥ स एतादृशे राज्ये न करोति धृति क्षणमपि शोकेन । नवरं पुनरगसुखं भवत्येव जिनप्रणामेन ॥५६॥ भरतो जिनेन्द्रभवनं वन्दनहेतु र्गतः सपरिवारः । स्तुत्वा पश्यति मुनि नाम्ना द्युतिं सह गणेन ॥५७॥ भरतो नत्वा मुनिं तस्य च पुरतोऽभिग्रहं धीरः । गृह्णाति रामदर्शने प्रव्रज्यामहं करिष्यामि ॥५८॥ भरतेन धर्मनिकषः श्रमणः परिपृष्टो भणत्येवम् । यावच्चनैति रामस्तावद्गृहस्थः कुरु धर्मम् ।।५९।। विविधव्रतनियमजिनपूजादानादीनां फलम् - अत्यन्तदुर्धरधरा चर्या निर्ग्रन्थमहर्षीणां तु । परिकर्मविशुद्धस्य तु भवति सुखसाधना नियमा ॥६०॥ रत्नद्वीपे गतो गृह्णात्येकमपि यो महारत्नम् । तत्तस्येहानीतं महाय॑मूल्यं भवति लोके ॥१॥ जिनधर्मरत्नद्वीपे यदि नियममणि लभत एकमपि । तत्तस्यानर्येयं भवति पुण्यं परभवे ॥६२॥ १. मुणिं नामेण जुई-प्रत्य० । २. मुणि-प्रत्य० । ३. लहेइ-प्रत्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org