________________
२७७
दसरहवइराग-सव्वभूयसरणमुणिआगमणं-२९/१३-३८ जाओ वि य मझं, आसि पुरा चलण-गमणदच्छाओ। नाह ! अणायत्ताओ, संपइ जह दुट्ठमहिलाओ ॥२६॥ नवरं चिय हियइट्ठा, दइया विव नरवई महं लट्ठी । जा कुणइ अवटुंम्भं, घुलन्त-विवडन्देहस्स ॥२७॥ तूरन्तस्स य अङ्ग, कम्पइ बहुला हवन्ति नीसासा । खेओ य समुप्पज्जइ, गई वि मन्दं समुव्वहइ ॥२८॥ कत्तो च्चिय वक्खेवो ?, सामिय ! अहयं जराए परिगहिओ ।आणाए तुज्झ एन्तो, इमाए वेलाए संपत्तो ॥२९॥ सुणिऊण तस्स वयणं, राया चिन्तेइ अद्धवं देहं । तडिविलसियं व नज्जइ, खणेण जीयं पि नासेइ ॥३०॥ देहस्स कए पुरिसा, कुणन्ति पावं परिग्गहासत्ता । विसयविसमोहियमई, धम्मं दूरेण वज्जेन्ति ॥३१॥ पुण्णेण परिग्गहिया, ते पुरिसा जे गिहं पयहिऊणं । धम्मचरणोवदेसं, कुणन्ति निच्चं दढधिईया ॥३२॥ कइया हं विसयसुहं, मोत्तूण परिग्गहं च निस्सङ्गो । काहामि जिणतवं चिय, दुक्खक्खयकारणट्ठाए ॥३३॥ भुत्तं चिय विसयसुहं, पुहुई परिपालिया चिरं कालं । जणिया य पवरपुत्ता, अन्नं किं वा पडिक्खामि ? ॥३४॥ परिचिन्तिऊण एयं, राया पुदिव कयस्स अवसाणे । धम्माणुरागरत्तो, भोगेसु अणायरं कुणइ ॥३५॥ कस्स वि कालस्स तओ, विहरन्तो सुमहएण सङ्घेणं । पत्तो सएयपुर, मुणिवसभी सव्वसत्तहिओ ॥३६॥ पन्थायवपरिसमियं, सङ्घ ठविऊण सरसिउद्देसं । पविसरड़ अप्पदसमो, महिन्दउदयं वरुज्जाणं ॥३७॥ तस-पाण-जन्तुरहिए, सिलायले समयले मणभिरामे । नागढुमस्स हेतु, चउनाणी तत्थ उवविट्ठो ॥३८॥
जङ्के अपि ममास्तां पुरा चलनगमनदक्षे । नाथ ! अनायत्ते संप्रति यथा दुष्टमहिला ॥२६॥ नवरमेव हृदयेष्टा दयितेव नरपति ! मम यष्टिः । या करोत्यिवष्टम्भं कम्पमानविपतद्देहस्य ॥२७॥ त्वरमानस्यश्चाङ्ग कम्पते बहुला भवन्ति निश्वासाः । स्वेदश्च समुत्पद्यते गतिरपि मन्दं समुद्वहति ॥२८॥ कुत एव व्याक्षेपः ? स्वामिन्नहं जरया परिगृहीतः । आज्ञया तवायानस्यां वेलायां संप्राप्तः ॥२९॥ श्रुत्वा तस्य वचनं राजा चिन्तयत्यध्रुवं देहम् । तडिद्विलसितमिव ज्ञायते क्षणेन जीवितमपि नश्यति ॥३०॥ देहस्य कृते पुरुषाः कुर्वन्ति पापं परिग्रहासक्ताः । विषयविषमोहितमतयो धर्मं दूरेण वर्जयन्ति ॥३१॥ पुण्येन परिगृहीतास्ते पुरुषा ये गृहं प्रहाय । धर्मचरणोपदेशं कुर्वन्ति नित्यं दृढघृतयः ॥३२॥ कदा ऽहं विषयसुखं मुक्त्वा परिग्रहं च निःसङ्गः । करिष्यामि जिनतप एव दुःखक्षयकारणार्थाय ॥३३॥ भुक्तमेव विषयसुखं पृथिवी परिपालिता चिरंकालम् । जनिताश्च प्रवरपुत्रा अन्यत् किं वा प्रतीक्षे ? ॥३४॥ परिचिन्त्यैतद्राजा पूर्वकृतस्यावसाने । धर्मानुरागरक्तो भोगेष्वनादरं करोति ॥३५॥ कस्यापि कालस्य ततो विहरन्सुमहता सङ्घन । प्राप्तः साकेतपुरिं मुनिवृषभः सर्वसत्त्वहितः ॥३६॥ पथातपपरिश्रान्तं संघ स्थापयित्वा सरसुद्देशम् । प्रविशत्यात्मदशमो महेन्द्रोदयं वरोद्यानम् ॥३७॥ त्रस-प्राण-जन्तुरहिते शिलातले समतले मनोभिरामे । नागद्रुमस्याधश्चतुर्ज्ञानी तत्रोपविष्टः ॥३८॥
१. सरसिउद्देसं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org