________________
लोगट्ठिइ-उसभ-माहणाहियारो-४/७२-९० ताण य सीस-पसीसा, मोहेन्ता जणवयं कुसत्थेसु । भिग्गङ्गिरमादीया, जाया बीजं वसुमईए ॥८६॥ एसा ते परिकहिया, उप्पत्ती माहणाण भूयत्थं । एत्तो सुणसु नराहिव, पुरदेवजिणस्स निव्वणं ॥८७॥ भयवं तिलोयनाहो, धम्मपहं दरिसिऊण लोगस्स । अट्ठावयम्मि सेले, निव्वाणमणुत्तरं पत्तो ॥४८॥ भरहो वि चक्कवट्टी, तिणमिव चइऊण रायवरलच्छी । जिणवरपहपडिवन्नो, अव्वाबाहं सिवं पत्तो ॥८९॥
एवं मए सेणिय ! तुज्झ सिट्ठा, लोगट्ठिई पुव्वजणाणुचिण्णा।
सुणाहि एत्तो विमलप्पहावा, चत्तारि नामेहि नरीन्दवंसा ॥१०॥ ॥ इति पउमचरिए लोगट्ठिइ-उसभ-माहणाहिगारो नाम चउत्थो उद्देसओ समत्तो ॥ तेषाञ्च शिष्य-प्रशिष्या मोहयन्तो जानपदं कुशास्त्रैः । भृग्वंगिरसादिका जाता बीजं वसुमत्याम् ॥८६॥ एषा तव परिकथिता उत्पत्ति हिणानां भूतार्थम् । इतः श्रुणु नराधिप ! पुरदेवजिनस्य निर्वाणम् ।।८७॥ भगवांस्त्रिलोकनाथो धर्मपथं दर्शयित्वा लोकस्य । अष्टापदे शैले निर्वाणमनुत्तरं प्राप्तः ॥८८॥ भरतोऽपि चक्रवर्ती तृणमिव त्यक्त्वा राजवरलक्ष्मीः । जिनवरपथ प्रतिप्रन्नोऽव्याबाध शिवं प्राप्तः ।।८९।।
एवं मया श्रेणिक ! तुभ्यं शिष्टा लोकस्थितिः पूर्वजनानुचीर्णाः ।
श्रुणुयादितो विमलप्रभावांश्चत्वारो नाम्ना नरेन्द्रवंशान् ॥१०॥ ॥ इति पद्मचरिते लोकस्थिति-ऋषभ-माहणाधिकारो नाम चतुर्थ उद्देशः समाप्तः ॥
१. कुसत्थेहि-प्रत्यं०। पउम.भा-१/६
Jain Education Intemalional
For Personal & Private Use Only
www.janeibrary.org