________________
२४
पउमचरियं दानफलम् - जे कुच्छिएसु दाणं, देन्ति सुहभोगकारणनिमित्तं । ते कुञ्जराइ जाया, भुञ्जन्तिह दाणजं सोक्खं ॥४४॥ जह खेत्तम्मि सुकिटे, बीयं वड्डइ न तस्स परिहाणी। एवं सुसाहुदाणे, विउलं पुण्णं समज्जिणइ ॥४५॥ एक्कम्मि जह तलाए, धेणुए सप्पेण पाणियं पीयं । सप्पे परिणमइ विसं, घेणुसु खीरं समुब्भवइ ॥४६॥ तह निस्सील-सुसीले, दिन्नं दाणं फलं अफलयं च । होही परम्म लोए, पत्तविसेसेण से पुण्णं ॥४७॥ कुलकरा ऋषभस्वामि चरितं च - एवं दाणविसेसो, नरवइ ! कहिओ मए समासेणं । कुलगरवंसुप्पत्ति, भणामि एत्तो निसामेहि ॥४८॥ जह चन्दो परिवड्डइ, ओसरड् य अप्पणो सभावेणं । उस्सप्पिणी वि वड्डइ, एवं अवसप्पिणीहाणी ॥४९॥ तइयम्मि कालसमए, पल्लोवमअट्ठभागसेसम्मि । पढमो कुलगरवसभो, उप्पन्नो पडिसुई नामं१ ॥५०॥ जाईसरो महप्पा, जाणइ जो तिण्णि जम्मसंबन्धे । तस्स य सुई पसन्ना, वसइ सुहं सव्वओ वसुहा ॥५१॥ एवं समइक्कन्ते, काले तो सम्मुई समुप्पन्नो२ । खेमंकरो य एत्तो३, तओ य खेमंधरो जाओ४ ॥५२॥ सीमंकरो महप्पा५ जाओ सीमंधरो६ पयाणन्दो७ । तत्तो य चक्खुनामो, उप्पन्नो भारहे वासे८ ॥५३॥ दय॒ण चन्द-सूरे, भीओ आसासिओ जणो जेणं । सिटुं च निरवसेसं, जहवत्तं कालसमयम्मि ॥५४॥ दान फलम् - य कुत्सितेभ्यो दानं ददति सुखभोगकारणनिमित्तम् । ते कुञ्जरादयो जाता भुञ्जन्तीह दानजं सौख्यम् ॥४४॥ यथा क्षेत्रे सुकृष्टे बीजं वर्धते न तस्य परिहाणिः । एवं सुसाधुदाने विपुलं पुण्यं समर्जयति ॥४५।। एकत्र यथा तडागे घेन्वा सर्पण पानीयं पीतम् । सर्प परिणमति विषं धेनुषु क्षीरं समुद्भवति ॥४६॥ तथा नि:शील-सुशीलेभ्योदत्तं दानं फलमफलकं च । भवति परस्मिल्लोके पात्रविशेषेण तस्य पुण्यम् ॥४७॥ कुलकरा ऋषभस्वामि चरित्रं च । - एवं दानविशेषो नरपते ! कथितो मया समासेन । कुलकरवंशोत्पत्तिं भणाम्यधुनां निशामय ॥४८॥ यथा चन्द्रःपरिवर्धते ऽपसरति चात्मनः स्वभावेन । उत्सर्पिण्यपि वर्धत एवमवसर्पिणीहानिः ॥४९॥ तृतीये कालसमये पल्योपमाष्ट भागशेषे । प्रथम: कुलकरवृषभ उत्पन्नः प्रतिश्रुति र्नामा ॥५०॥ जातिस्मरो महात्मा, जानाति यस्त्रिन् जन्मसंबन्धान् । तस्य च स्मृति प्रसन्ना वसति सुखं सर्वतो वसुधा ॥५१॥ एवं समतिक्रान्ते काले ततः सन्मतिः समुत्पन्नः । क्षेमंकरश्चैतस्मात्ततश्च क्षेमंधरो जातः ॥५२॥ सीमंकरो महात्मा जातः सीमंधरः प्रजानन्दः । ततश्च चक्षुर्नामोत्पन्नो भरते वासे ॥५३॥ दृष्टवा सूर्यचन्दमसौ भीत आश्वासितो जनो येन । शिष्टं च निरवशेष यथावृतं कालसमये ॥५४॥
१. भुअंति गयाण जं-मु० । २. समज्जेइ-मु० । ३. महाणंदो-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org