________________
सेणियचिंताविहाणं-२/१०१-११९ को जिणिऊण समत्थो, इन्दं ससुरा-ऽसुरे वि तेलोक्के । जो सागरपेरन्तं, जम्बुददीवं समुद्धरइ ॥१४॥ एरावणो गइन्दो, जस्स यवज्जंअमोहपहरेत्थं । तस्स किरचिन्तिएण वि, अन्नो विभवेज्ज मसिरासि( सी ) ॥११५॥ सीहो मएण निहओ, साणेण य कुञ्जरो जहा भग्गो । तह विवरीयपयत्थं, कईहि रामायणं रइयं ॥११६॥ अलियं पि सव्वमेयं, उववत्तिविरुद्धपच्चयगुणेहिं । न य सद्दहन्ति पुरिसा, हवन्ति जे पण्डिया लोए ॥११७॥ एवं चिन्तन्तो च्चिय, संसयपरिहारकारणं राया। जिणदरिसणुस्सुयमणो, गमणुच्छाहो तओ जाओ ॥११८॥ वरकमलनिबद्धा निग्गयालीसमत्ता, महुरसरनिनायाच्चन्तरम्मा पदेसा। तरुपवणवलग्गा पुष्फरेणुं मुयन्ता, विमलकिरणमन्ताइच्चभासा विसुद्धा ॥११९॥
॥ इय पउमचरिए सेणियचिन्ताविहाणो नाम बिईयो समुद्देसओ समत्तो ॥
को जेतुं समर्थ इन्द्रं ससुरासुरे ऽपि त्रैलोक्ये । य सागरपर्यन्तं जंबूद्वीपं समुद्धरति ॥११४॥ ऐरावणो गजेन्द्रो यस्य च वज्रममोघप्रहारास्त्रम् । तस्य किल चिन्तनेनाप्यन्योऽपि भवेन्मसिराशी ॥११५॥ सिंहो मृगेण निहतः शुना च कुञ्जरो यथा भग्नः । तथा विपरितं पदार्थं कविभीरामायणं रचितम् ॥११६।। अलिकमपि सर्वमेतदुपपत्तिविरुद्धप्रत्ययगुणैः । न च श्रद्दधते पुरुषा, भवन्ति ये पण्डिता लोके ॥११७॥ एवं चिन्तयंश्चैव संशयपरिहारकारणं राजा। जिनदर्शनोत्सुकमना गमनोत्साहस्ततो जातः ॥११८।। वरकमल निबद्धा निर्गताऽलिसमस्ताः, मधुरस्वरनिनादादत्यन्तरम्याः प्रदेशाः । तरुपवनावलग्नाः पुष्परेणुं मुञ्चन्तो विमलकिरणमदादित्यभासो विशुद्धाः ॥११९॥
॥ इति पद्मचरित्रे श्रेणिकचिन्ताविधानो नाम द्वितीयः समुद्देशकः समाप्तः ॥
१. च-प्रत्य०। २. प्रहरास्त्रम् ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org